विस्मयनीय

Sanskrit

Alternative scripts

Etymology

From विस्मयन (vismayana, suprise, wonder) +‎ -ईय (-īya).

Pronunciation

Adjective

विस्मयनीय • (vismayanīya) stem

  1. astonishing, wonderful, surprising

Declension

Masculine a-stem declension of विस्मयनीय
singular dual plural
nominative विस्मयनीयः (vismayanīyaḥ) विस्मयनीयौ (vismayanīyau)
विस्मयनीया¹ (vismayanīyā¹)
विस्मयनीयाः (vismayanīyāḥ)
विस्मयनीयासः¹ (vismayanīyāsaḥ¹)
accusative विस्मयनीयम् (vismayanīyam) विस्मयनीयौ (vismayanīyau)
विस्मयनीया¹ (vismayanīyā¹)
विस्मयनीयान् (vismayanīyān)
instrumental विस्मयनीयेन (vismayanīyena) विस्मयनीयाभ्याम् (vismayanīyābhyām) विस्मयनीयैः (vismayanīyaiḥ)
विस्मयनीयेभिः¹ (vismayanīyebhiḥ¹)
dative विस्मयनीयाय (vismayanīyāya) विस्मयनीयाभ्याम् (vismayanīyābhyām) विस्मयनीयेभ्यः (vismayanīyebhyaḥ)
ablative विस्मयनीयात् (vismayanīyāt) विस्मयनीयाभ्याम् (vismayanīyābhyām) विस्मयनीयेभ्यः (vismayanīyebhyaḥ)
genitive विस्मयनीयस्य (vismayanīyasya) विस्मयनीययोः (vismayanīyayoḥ) विस्मयनीयानाम् (vismayanīyānām)
locative विस्मयनीये (vismayanīye) विस्मयनीययोः (vismayanīyayoḥ) विस्मयनीयेषु (vismayanīyeṣu)
vocative विस्मयनीय (vismayanīya) विस्मयनीयौ (vismayanīyau)
विस्मयनीया¹ (vismayanīyā¹)
विस्मयनीयाः (vismayanīyāḥ)
विस्मयनीयासः¹ (vismayanīyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of विस्मयनीया
singular dual plural
nominative विस्मयनीया (vismayanīyā) विस्मयनीये (vismayanīye) विस्मयनीयाः (vismayanīyāḥ)
accusative विस्मयनीयाम् (vismayanīyām) विस्मयनीये (vismayanīye) विस्मयनीयाः (vismayanīyāḥ)
instrumental विस्मयनीयया (vismayanīyayā)
विस्मयनीया¹ (vismayanīyā¹)
विस्मयनीयाभ्याम् (vismayanīyābhyām) विस्मयनीयाभिः (vismayanīyābhiḥ)
dative विस्मयनीयायै (vismayanīyāyai) विस्मयनीयाभ्याम् (vismayanīyābhyām) विस्मयनीयाभ्यः (vismayanīyābhyaḥ)
ablative विस्मयनीयायाः (vismayanīyāyāḥ)
विस्मयनीयायै² (vismayanīyāyai²)
विस्मयनीयाभ्याम् (vismayanīyābhyām) विस्मयनीयाभ्यः (vismayanīyābhyaḥ)
genitive विस्मयनीयायाः (vismayanīyāyāḥ)
विस्मयनीयायै² (vismayanīyāyai²)
विस्मयनीययोः (vismayanīyayoḥ) विस्मयनीयानाम् (vismayanīyānām)
locative विस्मयनीयायाम् (vismayanīyāyām) विस्मयनीययोः (vismayanīyayoḥ) विस्मयनीयासु (vismayanīyāsu)
vocative विस्मयनीये (vismayanīye) विस्मयनीये (vismayanīye) विस्मयनीयाः (vismayanīyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विस्मयनीय
singular dual plural
nominative विस्मयनीयम् (vismayanīyam) विस्मयनीये (vismayanīye) विस्मयनीयानि (vismayanīyāni)
विस्मयनीया¹ (vismayanīyā¹)
accusative विस्मयनीयम् (vismayanīyam) विस्मयनीये (vismayanīye) विस्मयनीयानि (vismayanīyāni)
विस्मयनीया¹ (vismayanīyā¹)
instrumental विस्मयनीयेन (vismayanīyena) विस्मयनीयाभ्याम् (vismayanīyābhyām) विस्मयनीयैः (vismayanīyaiḥ)
विस्मयनीयेभिः¹ (vismayanīyebhiḥ¹)
dative विस्मयनीयाय (vismayanīyāya) विस्मयनीयाभ्याम् (vismayanīyābhyām) विस्मयनीयेभ्यः (vismayanīyebhyaḥ)
ablative विस्मयनीयात् (vismayanīyāt) विस्मयनीयाभ्याम् (vismayanīyābhyām) विस्मयनीयेभ्यः (vismayanīyebhyaḥ)
genitive विस्मयनीयस्य (vismayanīyasya) विस्मयनीययोः (vismayanīyayoḥ) विस्मयनीयानाम् (vismayanīyānām)
locative विस्मयनीये (vismayanīye) विस्मयनीययोः (vismayanīyayoḥ) विस्मयनीयेषु (vismayanīyeṣu)
vocative विस्मयनीय (vismayanīya) विस्मयनीये (vismayanīye) विस्मयनीयानि (vismayanīyāni)
विस्मयनीया¹ (vismayanīyā¹)
  • ¹Vedic

Descendants

References