मधु

See also: मृध and मेध

Bhojpuri

Etymology

Learned borrowing from Sanskrit मधु (madhu).

Noun

मधु (madhum (Kaithi 𑂧𑂡𑂳)

  1. honey

Hindi

Etymology

Borrowed from Sanskrit मधु (mádhu).

Pronunciation

  • (Delhi) IPA(key): /mə.d̪ʱuː/, [mɐ.d̪ʱuː]

Noun

मधु • (madhum (Urdu spelling مدھو)

  1. honey
    Synonym: शहद (śahad)
    हर मधुमक्खी रानी के लिए मधु बनाती है।
    har madhumakkhī rānī ke lie madhu banātī hai.
    Every honeybee makes honey for the queen.

Proper noun

मधु • (madhuf

  1. a female given name from Sanskrit

Declension

Declension of मधु (masc u-stem)
singular plural
direct मधु
madhu
मधु
madhu
oblique मधु
madhu
मधुओं
madhuõ
vocative मधु
madhu
मधुओ
madhuo

References

  • Platts, John T. (1884) “मधु”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Marathi

Etymology

Borrowed from Sanskrit मधु (madhu).

Pronunciation

  • IPA(key): /mə.d̪ʱu/, [mə.d̪ʱuː]

Noun

मधु • (madhun

  1. honey

Pali

Alternative forms

Noun

मधु n

  1. Devanagari script form of madhu

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *mádʰu (honey, wine), from Proto-Indo-European *médʰu (honey, wine, mead). Cognate with Avestan 𐬨𐬀𐬜𐬎 (maδu), Ancient Greek μέθυ (méthu), Lithuanian medùs, Old Church Slavonic медъ (medŭ, honey), Old English medu (whence English mead).

Pronunciation

Noun

मधु • (mádhu) stemn

  1. honey
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.39.6:
      ओष्ठा॑विव॒ मध्व्आ॒स्ने वद॑न्ता॒ स्तना॑विव पिप्यतं जी॒वसे॑ नः।
      नासे॑व नस्त॒न्वो॑ रक्षि॒तारा॒ कर्णा॑विव सु॒श्रुता॑ भूतम॒स्मे॥
      óṣṭhāviva mádhvāsné vádantā stánāviva pipyataṃ jīváse naḥ.
      nā́seva nastanvò rakṣitā́rā kárṇāviva suśrútā bhūtamasmé.
      Like two lips that with the mouth speak honey, like two breasts that nourish our existence, like the two nostrils that protect our being, be to us like our ears that hear distinctly.
  2. mead; any sweet liquid
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.38.8:
      वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः।
      अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑॥
      vā́jevājeʼvata vājino no dháneṣu viprā amṛtā ṛtajñāḥ.
      asyá mádhvaḥ pibata mādáyadhvaṃ tṛptā́ yāta pathíbhirdevayā́naiḥ.
      Deep-skilled in Law eternal, deathless, Singers, O Vajins, help us in each fray for booty.
      Drink of this mead, be satisfied, be joyful: then go on paths which Gods are wont to travel.
  3. the juice or nectar of flowers, any sweet intoxicating drink, wine or spirituous liquor
  4. (poetic) milk or anything produced from milk (as butter, ghee etc.)

Declension

Neuter u-stem declension of मधु
singular dual plural
nominative मधु (mádhu) मधुनी (mádhunī) मधूनि (mádhūni)
मधु¹ (mádhu¹)
मधू¹ (mádhū¹)
accusative मधु (mádhu) मधुनी (mádhunī) मधूनि (mádhūni)
मधु¹ (mádhu¹)
मधू¹ (mádhū¹)
instrumental मधुना (mádhunā)
मध्वा¹ (mádhvā¹)
मधुभ्याम् (mádhubhyām) मधुभिः (mádhubhiḥ)
dative मधुने (mádhune)
मधवे¹ (mádhave¹)
मध्वे¹ (mádhve¹)
मधुभ्याम् (mádhubhyām) मधुभ्यः (mádhubhyaḥ)
ablative मधुनः (mádhunaḥ)
मधोः¹ (mádhoḥ¹)
मध्वः¹ (mádhvaḥ¹)
मधुभ्याम् (mádhubhyām) मधुभ्यः (mádhubhyaḥ)
genitive मधुनः (mádhunaḥ)
मधोः¹ (mádhoḥ¹)
मध्वः¹ (mádhvaḥ¹)
मधुनोः (mádhunoḥ)
मध्वोः¹ (mádhvoḥ¹)
मधूनाम् (mádhūnām)
locative मधुनि (mádhuni)
मधौ¹ (mádhau¹)
मधुनोः (mádhunoḥ)
मध्वोः¹ (mádhvoḥ¹)
मधुषु (mádhuṣu)
vocative मधु (mádhu)
मधो (mádho)
मधुनी (mádhunī) मधूनि (mádhūni)
मधु¹ (mádhu¹)
मधू¹ (mádhū¹)
  • ¹Vedic

Derived terms

Descendants

Proper noun

मधु • (madhu) stemm

  1. name of the first month of the year - Chaitra, the season of spring
  2. name of Shiva
  3. name of a demon killed by Vishnu

Adjective

मधु • (mádhu) stem

  1. sweet, delicious, pleasant

Declension

Masculine u-stem declension of मधु
singular dual plural
nominative मधुः (mádhuḥ) मधू (mádhū) मधवः (mádhavaḥ)
accusative मधुम् (mádhum) मधू (mádhū) मधून् (mádhūn)
instrumental मधुना (mádhunā)
मध्वा¹ (mádhvā¹)
मधुभ्याम् (mádhubhyām) मधुभिः (mádhubhiḥ)
dative मधवे (mádhave)
मध्वे¹ (mádhve¹)
मधुभ्याम् (mádhubhyām) मधुभ्यः (mádhubhyaḥ)
ablative मधोः (mádhoḥ)
मध्वः¹ (mádhvaḥ¹)
मधुभ्याम् (mádhubhyām) मधुभ्यः (mádhubhyaḥ)
genitive मधोः (mádhoḥ)
मध्वः¹ (mádhvaḥ¹)
मध्वोः (mádhvoḥ) मधूनाम् (mádhūnām)
locative मधौ (mádhau) मध्वोः (mádhvoḥ) मधुषु (mádhuṣu)
vocative मधो (mádho) मधू (mádhū) मधवः (mádhavaḥ)
  • ¹Vedic
Feminine u-stem declension of मधु
singular dual plural
nominative मधुः (mádhuḥ) मधू (mádhū) मधवः (mádhavaḥ)
accusative मधुम् (mádhum) मधू (mádhū) मधूः (mádhūḥ)
instrumental मध्वा (mádhvā) मधुभ्याम् (mádhubhyām) मधुभिः (mádhubhiḥ)
dative मधवे (mádhave)
मध्वै¹ (mádhvai¹)
मधुभ्याम् (mádhubhyām) मधुभ्यः (mádhubhyaḥ)
ablative मधोः (mádhoḥ)
मध्वाः¹ (mádhvāḥ¹)
मध्वै² (mádhvai²)
मधुभ्याम् (mádhubhyām) मधुभ्यः (mádhubhyaḥ)
genitive मधोः (mádhoḥ)
मध्वाः¹ (mádhvāḥ¹)
मध्वै² (mádhvai²)
मध्वोः (mádhvoḥ) मधूनाम् (mádhūnām)
locative मधौ (mádhau)
मध्वाम्¹ (mádhvām¹)
मध्वोः (mádhvoḥ) मधुषु (mádhuṣu)
vocative मधो (mádho) मधू (mádhū) मधवः (mádhavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ū-stem declension of मधू
singular dual plural
nominative मधूः (madhū́ḥ) मध्वौ (madhvaù)
मधू¹ (madhū́¹)
मध्वः (madhvàḥ)
मधूः¹ (madhū́ḥ¹)
accusative मधूम् (madhū́m) मध्वौ (madhvaù)
मधू¹ (madhū́¹)
मधूः (madhū́ḥ)
instrumental मध्वा (madhvā́) मधूभ्याम् (madhū́bhyām) मधूभिः (madhū́bhiḥ)
dative मध्वै (madhvaí) मधूभ्याम् (madhū́bhyām) मधूभ्यः (madhū́bhyaḥ)
ablative मध्वाः (madhvā́ḥ)
मध्वै² (madhvaí²)
मधूभ्याम् (madhū́bhyām) मधूभ्यः (madhū́bhyaḥ)
genitive मध्वाः (madhvā́ḥ)
मध्वै² (madhvaí²)
मध्वोः (madhvóḥ) मधूनाम् (madhū́nām)
locative मध्वाम् (madhvā́m) मध्वोः (madhvóḥ) मधूषु (madhū́ṣu)
vocative मधु (mádhu) मध्वौ (mádhvau)
मधू¹ (mádhū¹)
मध्वः (mádhvaḥ)
मधूः¹ (mádhūḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of मध्वी
singular dual plural
nominative मध्वी (mádhvī) मध्व्यौ (mádhvyau)
मध्वी¹ (mádhvī¹)
मध्व्यः (mádhvyaḥ)
मध्वीः¹ (mádhvīḥ¹)
accusative मध्वीम् (mádhvīm) मध्व्यौ (mádhvyau)
मध्वी¹ (mádhvī¹)
मध्वीः (mádhvīḥ)
instrumental मध्व्या (mádhvyā) मध्वीभ्याम् (mádhvībhyām) मध्वीभिः (mádhvībhiḥ)
dative मध्व्यै (mádhvyai) मध्वीभ्याम् (mádhvībhyām) मध्वीभ्यः (mádhvībhyaḥ)
ablative मध्व्याः (mádhvyāḥ)
मध्व्यै² (mádhvyai²)
मध्वीभ्याम् (mádhvībhyām) मध्वीभ्यः (mádhvībhyaḥ)
genitive मध्व्याः (mádhvyāḥ)
मध्व्यै² (mádhvyai²)
मध्व्योः (mádhvyoḥ) मध्वीनाम् (mádhvīnām)
locative मध्व्याम् (mádhvyām) मध्व्योः (mádhvyoḥ) मध्वीषु (mádhvīṣu)
vocative मध्वि (mádhvi) मध्व्यौ (mádhvyau)
मध्वी¹ (mádhvī¹)
मध्व्यः (mádhvyaḥ)
मध्वीः¹ (mádhvīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of मधु
singular dual plural
nominative मधु (mádhu) मधुनी (mádhunī) मधूनि (mádhūni)
मधु¹ (mádhu¹)
मधू¹ (mádhū¹)
accusative मधु (mádhu) मधुनी (mádhunī) मधूनि (mádhūni)
मधु¹ (mádhu¹)
मधू¹ (mádhū¹)
instrumental मधुना (mádhunā)
मध्वा¹ (mádhvā¹)
मधुभ्याम् (mádhubhyām) मधुभिः (mádhubhiḥ)
dative मधुने (mádhune)
मधवे (mádhave)
मध्वे¹ (mádhve¹)
मधुभ्याम् (mádhubhyām) मधुभ्यः (mádhubhyaḥ)
ablative मधुनः (mádhunaḥ)
मधोः (mádhoḥ)
मध्वः¹ (mádhvaḥ¹)
मधुभ्याम् (mádhubhyām) मधुभ्यः (mádhubhyaḥ)
genitive मधुनः (mádhunaḥ)
मधोः (mádhoḥ)
मध्वः¹ (mádhvaḥ¹)
मधुनोः (mádhunoḥ)
मध्वोः (mádhvoḥ)
मधूनाम् (mádhūnām)
locative मधुनि (mádhuni)
मधौ (mádhau)
मधुनोः (mádhunoḥ)
मध्वोः (mádhvoḥ)
मधुषु (mádhuṣu)
vocative मधु (mádhu)
मधो (mádho)
मधुनी (mádhunī) मधूनि (mádhūni)
मधु¹ (mádhu¹)
मधू¹ (mádhū¹)
  • ¹Vedic

Derived terms

References