केवल

Hindi

Etymology

Borrowed from Sanskrit केवल (kévala).

Pronunciation

  • (Delhi) IPA(key): /keː.ʋəl/, [keː.ʋɐl]

Adjective

केवल • (keval) (indeclinable, Urdu spelling کیول)

  1. sole
  2. one and only

Adverb

केवल • (keval) (Urdu spelling کیول)

  1. only
  2. solely
  3. merely

Synonyms

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *kéywelos (alone); compare Latin *cael, caelebs (single, unmarried).

Pronunciation

Adverb

केवल • (kévala)

  1. entirely, wholly, absolutely
  2. but
  3. certainly, decidedly

Adjective

केवल • (kévala) stem

  1. exclusively one’s one
  2. sole, alone, unmingled, excluding others
  3. not connected with anything else, isolated, abstract, absolute
  4. simple, pure, uncompounded, unmingled
  5. entire, whole, all
  6. selfish, envious

Declension

Masculine a-stem declension of केवल
singular dual plural
nominative केवलः (kévalaḥ) केवलौ (kévalau)
केवला¹ (kévalā¹)
केवलाः (kévalāḥ)
केवलासः¹ (kévalāsaḥ¹)
accusative केवलम् (kévalam) केवलौ (kévalau)
केवला¹ (kévalā¹)
केवलान् (kévalān)
instrumental केवलेन (kévalena) केवलाभ्याम् (kévalābhyām) केवलैः (kévalaiḥ)
केवलेभिः¹ (kévalebhiḥ¹)
dative केवलाय (kévalāya) केवलाभ्याम् (kévalābhyām) केवलेभ्यः (kévalebhyaḥ)
ablative केवलात् (kévalāt) केवलाभ्याम् (kévalābhyām) केवलेभ्यः (kévalebhyaḥ)
genitive केवलस्य (kévalasya) केवलयोः (kévalayoḥ) केवलानाम् (kévalānām)
locative केवले (kévale) केवलयोः (kévalayoḥ) केवलेषु (kévaleṣu)
vocative केवल (kévala) केवलौ (kévalau)
केवला¹ (kévalā¹)
केवलाः (kévalāḥ)
केवलासः¹ (kévalāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of केवला
singular dual plural
nominative केवला (kévalā) केवले (kévale) केवलाः (kévalāḥ)
accusative केवलाम् (kévalām) केवले (kévale) केवलाः (kévalāḥ)
instrumental केवलया (kévalayā)
केवला¹ (kévalā¹)
केवलाभ्याम् (kévalābhyām) केवलाभिः (kévalābhiḥ)
dative केवलायै (kévalāyai) केवलाभ्याम् (kévalābhyām) केवलाभ्यः (kévalābhyaḥ)
ablative केवलायाः (kévalāyāḥ)
केवलायै² (kévalāyai²)
केवलाभ्याम् (kévalābhyām) केवलाभ्यः (kévalābhyaḥ)
genitive केवलायाः (kévalāyāḥ)
केवलायै² (kévalāyai²)
केवलयोः (kévalayoḥ) केवलानाम् (kévalānām)
locative केवलायाम् (kévalāyām) केवलयोः (kévalayoḥ) केवलासु (kévalāsu)
vocative केवले (kévale) केवले (kévale) केवलाः (kévalāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of केवल
singular dual plural
nominative केवलम् (kévalam) केवले (kévale) केवलानि (kévalāni)
केवला¹ (kévalā¹)
accusative केवलम् (kévalam) केवले (kévale) केवलानि (kévalāni)
केवला¹ (kévalā¹)
instrumental केवलेन (kévalena) केवलाभ्याम् (kévalābhyām) केवलैः (kévalaiḥ)
केवलेभिः¹ (kévalebhiḥ¹)
dative केवलाय (kévalāya) केवलाभ्याम् (kévalābhyām) केवलेभ्यः (kévalebhyaḥ)
ablative केवलात् (kévalāt) केवलाभ्याम् (kévalābhyām) केवलेभ्यः (kévalebhyaḥ)
genitive केवलस्य (kévalasya) केवलयोः (kévalayoḥ) केवलानाम् (kévalānām)
locative केवले (kévale) केवलयोः (kévalayoḥ) केवलेषु (kévaleṣu)
vocative केवल (kévala) केवले (kévale) केवलानि (kévalāni)
केवला¹ (kévalā¹)
  • ¹Vedic

Noun

केवल • (kévala) stemm

  1. a dancer, tumbler
  2. name of a prince
  3. name of a locality

Declension

Masculine a-stem declension of केवल
singular dual plural
nominative केवलः (kevalaḥ) केवलौ (kevalau)
केवला¹ (kevalā¹)
केवलाः (kevalāḥ)
केवलासः¹ (kevalāsaḥ¹)
accusative केवलम् (kevalam) केवलौ (kevalau)
केवला¹ (kevalā¹)
केवलान् (kevalān)
instrumental केवलेन (kevalena) केवलाभ्याम् (kevalābhyām) केवलैः (kevalaiḥ)
केवलेभिः¹ (kevalebhiḥ¹)
dative केवलाय (kevalāya) केवलाभ्याम् (kevalābhyām) केवलेभ्यः (kevalebhyaḥ)
ablative केवलात् (kevalāt) केवलाभ्याम् (kevalābhyām) केवलेभ्यः (kevalebhyaḥ)
genitive केवलस्य (kevalasya) केवलयोः (kevalayoḥ) केवलानाम् (kevalānām)
locative केवले (kevale) केवलयोः (kevalayoḥ) केवलेषु (kevaleṣu)
vocative केवल (kevala) केवलौ (kevalau)
केवला¹ (kevalā¹)
केवलाः (kevalāḥ)
केवलासः¹ (kevalāsaḥ¹)
  • ¹Vedic

Noun

केवल • (kévala) stemn

  1. the doctrine of the absolute unity of spirit
  2. the highest possible knowledge
  3. Kerala

Declension

Neuter a-stem declension of केवल
singular dual plural
nominative केवलम् (kevalam) केवले (kevale) केवलानि (kevalāni)
केवला¹ (kevalā¹)
accusative केवलम् (kevalam) केवले (kevale) केवलानि (kevalāni)
केवला¹ (kevalā¹)
instrumental केवलेन (kevalena) केवलाभ्याम् (kevalābhyām) केवलैः (kevalaiḥ)
केवलेभिः¹ (kevalebhiḥ¹)
dative केवलाय (kevalāya) केवलाभ्याम् (kevalābhyām) केवलेभ्यः (kevalebhyaḥ)
ablative केवलात् (kevalāt) केवलाभ्याम् (kevalābhyām) केवलेभ्यः (kevalebhyaḥ)
genitive केवलस्य (kevalasya) केवलयोः (kevalayoḥ) केवलानाम् (kevalānām)
locative केवले (kevale) केवलयोः (kevalayoḥ) केवलेषु (kevaleṣu)
vocative केवल (kevala) केवले (kevale) केवलानि (kevalāni)
केवला¹ (kevalā¹)
  • ¹Vedic

Descendants

  • Pali: kevala (alone, complete), kevalaṃ (only)
  • Prakrit: 𑀓𑁂𑀯𑀮 (kevala, alone, complete), 𑀓𑁂𑀯𑀮𑀁 (kevalaṃ, only)
    • Old Gujarati: केवलउं (kevalauṃ)
  • Assamese: কেৱল (kewol) (learned)
  • Bengali: কেবল (kebol) (learned)
  • Gujarati: કેવળ (kevaḷ) (learned)
  • Hindi: केवल (keval) (learned)
  • Kannada: ಕೇವಲ (kēvala) (learned)
  • Malayalam: കേവലം (kēvalaṁ) (learned)
  • Marathi: केवळ (kevaḷ) (learned)
  • Nepali: केवल (kewal) (learned)
  • Punjabi: ਕੇਵਲ (keval) (learned)
  • Telugu: కేవలము (kēvalamu) (learned)

References

  • Monier Williams (1899) “केवल”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 309/1, 310/1.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 400
  • Turner, Ralph Lilley (1969–1985) “kḗvala”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press