कोष्ठागारिक

Sanskrit

Etymology

कोष्ठागार (koṣṭhāgāra) + -इक (-ika)

Pronunciation

  • (Vedic) IPA(key): /kɐwʂ.ʈʰɑː.ɡɑː.ɾi.kɐ/
  • (Classical Sanskrit) IPA(key): /koːʂ.ʈʰɑː.ɡɑː.ɾi.kɐ/
  • Hyphenation: कोष्‧ठा‧गा‧रि‧क

Noun

कोष्ठागारिक • (koṣṭhāgārika) stemm

  1. a storekeeper

Declension

Masculine a-stem declension of कोष्ठागारिक
singular dual plural
nominative कोष्ठागारिकः (koṣṭhāgārikaḥ) कोष्ठागारिकौ (koṣṭhāgārikau)
कोष्ठागारिका¹ (koṣṭhāgārikā¹)
कोष्ठागारिकाः (koṣṭhāgārikāḥ)
कोष्ठागारिकासः¹ (koṣṭhāgārikāsaḥ¹)
accusative कोष्ठागारिकम् (koṣṭhāgārikam) कोष्ठागारिकौ (koṣṭhāgārikau)
कोष्ठागारिका¹ (koṣṭhāgārikā¹)
कोष्ठागारिकान् (koṣṭhāgārikān)
instrumental कोष्ठागारिकेण (koṣṭhāgārikeṇa) कोष्ठागारिकाभ्याम् (koṣṭhāgārikābhyām) कोष्ठागारिकैः (koṣṭhāgārikaiḥ)
कोष्ठागारिकेभिः¹ (koṣṭhāgārikebhiḥ¹)
dative कोष्ठागारिकाय (koṣṭhāgārikāya) कोष्ठागारिकाभ्याम् (koṣṭhāgārikābhyām) कोष्ठागारिकेभ्यः (koṣṭhāgārikebhyaḥ)
ablative कोष्ठागारिकात् (koṣṭhāgārikāt) कोष्ठागारिकाभ्याम् (koṣṭhāgārikābhyām) कोष्ठागारिकेभ्यः (koṣṭhāgārikebhyaḥ)
genitive कोष्ठागारिकस्य (koṣṭhāgārikasya) कोष्ठागारिकयोः (koṣṭhāgārikayoḥ) कोष्ठागारिकाणाम् (koṣṭhāgārikāṇām)
locative कोष्ठागारिके (koṣṭhāgārike) कोष्ठागारिकयोः (koṣṭhāgārikayoḥ) कोष्ठागारिकेषु (koṣṭhāgārikeṣu)
vocative कोष्ठागारिक (koṣṭhāgārika) कोष्ठागारिकौ (koṣṭhāgārikau)
कोष्ठागारिका¹ (koṣṭhāgārikā¹)
कोष्ठागारिकाः (koṣṭhāgārikāḥ)
कोष्ठागारिकासः¹ (koṣṭhāgārikāsaḥ¹)
  • ¹Vedic

Descendants

  • Pali: koṭṭhāgārika
  • Central:
    • Hindustani: kuṭhiyārī
      • Hindi: कुठियारी
      • Urdu: کُٹھِیَارِی (kuṭhiyārī)
  • Eastern:
  • Northwestern:
  • Western:

References