क्रान्ति

Hindi

Pronunciation

  • (Delhi) IPA(key): /kɾɑːn.t̪iː/, [kɾä̃ːn̪.t̪iː]

Noun

क्रान्ति • (krāntif

  1. alternative spelling of क्रांति (krānti)

Declension

Declension of क्रान्ति (fem i-stem)
singular plural
direct क्रान्ति
krānti
क्रान्तियाँ
krāntiyā̃
oblique क्रान्ति
krānti
क्रान्तियों
krāntiyõ
vocative क्रान्ति
krānti
क्रान्तियो
krāntiyo

Sanskrit

Alternative scripts

Etymology

From the root क्रम् (kram, to step, walk, go; to make progress) +‎ -ति (-ti).

Pronunciation

Noun

क्रान्ति • (krānti) stemf (Classical Sanskrit)

  1. going, proceeding, step
  2. overcoming, surpassing
  3. attacking
  4. (astronomy)
    declination of a planet
    ecliptic
  5. (New Sanskrit) revolution

Declension

Feminine i-stem declension of क्रान्ति
singular dual plural
nominative क्रान्तिः (krāntiḥ) क्रान्ती (krāntī) क्रान्तयः (krāntayaḥ)
accusative क्रान्तिम् (krāntim) क्रान्ती (krāntī) क्रान्तीः (krāntīḥ)
instrumental क्रान्त्या (krāntyā) क्रान्तिभ्याम् (krāntibhyām) क्रान्तिभिः (krāntibhiḥ)
dative क्रान्तये (krāntaye)
क्रान्त्यै¹ (krāntyai¹)
क्रान्तिभ्याम् (krāntibhyām) क्रान्तिभ्यः (krāntibhyaḥ)
ablative क्रान्तेः (krānteḥ)
क्रान्त्याः¹ (krāntyāḥ¹)
क्रान्तिभ्याम् (krāntibhyām) क्रान्तिभ्यः (krāntibhyaḥ)
genitive क्रान्तेः (krānteḥ)
क्रान्त्याः¹ (krāntyāḥ¹)
क्रान्त्योः (krāntyoḥ) क्रान्तीनाम् (krāntīnām)
locative क्रान्तौ (krāntau)
क्रान्त्याम्¹ (krāntyām¹)
क्रान्त्योः (krāntyoḥ) क्रान्तिषु (krāntiṣu)
vocative क्रान्ते (krānte) क्रान्ती (krāntī) क्रान्तयः (krāntayaḥ)
  • ¹Later Sanskrit

Further reading