क्रीडक

Hindi

Pronunciation

  • (Delhi) IPA(key): /kɾiː.ɖək/, [kɾiː.ɖɐk]

Noun

क्रीडक • (krīḍakm

  1. alternative spelling of क्रीड़क (krīṛak)

Sanskrit

Alternative scripts

Etymology

From the root क्रीड् (krīḍ, to play) +‎ -अक (-aka, doer).

Pronunciation

Noun

क्रीडक • (krīḍáka) stemm (feminine क्रीडिका)

  1. one who sports, player

Declension

Masculine a-stem declension of क्रीडक
singular dual plural
nominative क्रीडकः (krīḍákaḥ) क्रीडकौ (krīḍákau)
क्रीडका¹ (krīḍákā¹)
क्रीडकाः (krīḍákāḥ)
क्रीडकासः¹ (krīḍákāsaḥ¹)
accusative क्रीडकम् (krīḍákam) क्रीडकौ (krīḍákau)
क्रीडका¹ (krīḍákā¹)
क्रीडकान् (krīḍákān)
instrumental क्रीडकेन (krīḍákena) क्रीडकाभ्याम् (krīḍákābhyām) क्रीडकैः (krīḍákaiḥ)
क्रीडकेभिः¹ (krīḍákebhiḥ¹)
dative क्रीडकाय (krīḍákāya) क्रीडकाभ्याम् (krīḍákābhyām) क्रीडकेभ्यः (krīḍákebhyaḥ)
ablative क्रीडकात् (krīḍákāt) क्रीडकाभ्याम् (krīḍákābhyām) क्रीडकेभ्यः (krīḍákebhyaḥ)
genitive क्रीडकस्य (krīḍákasya) क्रीडकयोः (krīḍákayoḥ) क्रीडकानाम् (krīḍákānām)
locative क्रीडके (krīḍáke) क्रीडकयोः (krīḍákayoḥ) क्रीडकेषु (krīḍákeṣu)
vocative क्रीडक (krī́ḍaka) क्रीडकौ (krī́ḍakau)
क्रीडका¹ (krī́ḍakā¹)
क्रीडकाः (krī́ḍakāḥ)
क्रीडकासः¹ (krī́ḍakāsaḥ¹)
  • ¹Vedic

Descendants

  • Hindi: क्रीड़क (krīṛak)

References