क्रीडनक

Sanskrit

Alternative scripts

Etymology

क्रीडन (krīḍana, playing) +‎ -अक (-aka)

Pronunciation

Noun

क्रीडनक • (krīḍanaka) stemn or m

  1. toy, plaything
  2. doll

Declension

Neuter a-stem declension of क्रीडनक
singular dual plural
nominative क्रीडनकम् (krīḍanakam) क्रीडनके (krīḍanake) क्रीडनकानि (krīḍanakāni)
क्रीडनका¹ (krīḍanakā¹)
accusative क्रीडनकम् (krīḍanakam) क्रीडनके (krīḍanake) क्रीडनकानि (krīḍanakāni)
क्रीडनका¹ (krīḍanakā¹)
instrumental क्रीडनकेन (krīḍanakena) क्रीडनकाभ्याम् (krīḍanakābhyām) क्रीडनकैः (krīḍanakaiḥ)
क्रीडनकेभिः¹ (krīḍanakebhiḥ¹)
dative क्रीडनकाय (krīḍanakāya) क्रीडनकाभ्याम् (krīḍanakābhyām) क्रीडनकेभ्यः (krīḍanakebhyaḥ)
ablative क्रीडनकात् (krīḍanakāt) क्रीडनकाभ्याम् (krīḍanakābhyām) क्रीडनकेभ्यः (krīḍanakebhyaḥ)
genitive क्रीडनकस्य (krīḍanakasya) क्रीडनकयोः (krīḍanakayoḥ) क्रीडनकानाम् (krīḍanakānām)
locative क्रीडनके (krīḍanake) क्रीडनकयोः (krīḍanakayoḥ) क्रीडनकेषु (krīḍanakeṣu)
vocative क्रीडनक (krīḍanaka) क्रीडनके (krīḍanake) क्रीडनकानि (krīḍanakāni)
क्रीडनका¹ (krīḍanakā¹)
  • ¹Vedic
Masculine a-stem declension of क्रीडनक
singular dual plural
nominative क्रीडनकः (krīḍanakaḥ) क्रीडनकौ (krīḍanakau)
क्रीडनका¹ (krīḍanakā¹)
क्रीडनकाः (krīḍanakāḥ)
क्रीडनकासः¹ (krīḍanakāsaḥ¹)
accusative क्रीडनकम् (krīḍanakam) क्रीडनकौ (krīḍanakau)
क्रीडनका¹ (krīḍanakā¹)
क्रीडनकान् (krīḍanakān)
instrumental क्रीडनकेन (krīḍanakena) क्रीडनकाभ्याम् (krīḍanakābhyām) क्रीडनकैः (krīḍanakaiḥ)
क्रीडनकेभिः¹ (krīḍanakebhiḥ¹)
dative क्रीडनकाय (krīḍanakāya) क्रीडनकाभ्याम् (krīḍanakābhyām) क्रीडनकेभ्यः (krīḍanakebhyaḥ)
ablative क्रीडनकात् (krīḍanakāt) क्रीडनकाभ्याम् (krīḍanakābhyām) क्रीडनकेभ्यः (krīḍanakebhyaḥ)
genitive क्रीडनकस्य (krīḍanakasya) क्रीडनकयोः (krīḍanakayoḥ) क्रीडनकानाम् (krīḍanakānām)
locative क्रीडनके (krīḍanake) क्रीडनकयोः (krīḍanakayoḥ) क्रीडनकेषु (krīḍanakeṣu)
vocative क्रीडनक (krīḍanaka) क्रीडनकौ (krīḍanakau)
क्रीडनका¹ (krīḍanakā¹)
क्रीडनकाः (krīḍanakāḥ)
क्रीडनकासः¹ (krīḍanakāsaḥ¹)
  • ¹Vedic

Descendants

  • Sindhi: रांडीको (a toy)

References