क्रीडन

Sanskrit

Alternative scripts

Etymology

क्रीड् (krīḍ, to play, root) +‎ -अन (-ana)

Pronunciation

Noun

क्रीडन • (krīḍana) stemn or m

  1. playing, sporting, the act of playing
    Synonym: क्रीडा (krīḍā)

Declension

Neuter a-stem declension of क्रीडन
singular dual plural
nominative क्रीडनम् (krīḍanam) क्रीडने (krīḍane) क्रीडनानि (krīḍanāni)
क्रीडना¹ (krīḍanā¹)
accusative क्रीडनम् (krīḍanam) क्रीडने (krīḍane) क्रीडनानि (krīḍanāni)
क्रीडना¹ (krīḍanā¹)
instrumental क्रीडनेन (krīḍanena) क्रीडनाभ्याम् (krīḍanābhyām) क्रीडनैः (krīḍanaiḥ)
क्रीडनेभिः¹ (krīḍanebhiḥ¹)
dative क्रीडनाय (krīḍanāya) क्रीडनाभ्याम् (krīḍanābhyām) क्रीडनेभ्यः (krīḍanebhyaḥ)
ablative क्रीडनात् (krīḍanāt) क्रीडनाभ्याम् (krīḍanābhyām) क्रीडनेभ्यः (krīḍanebhyaḥ)
genitive क्रीडनस्य (krīḍanasya) क्रीडनयोः (krīḍanayoḥ) क्रीडनानाम् (krīḍanānām)
locative क्रीडने (krīḍane) क्रीडनयोः (krīḍanayoḥ) क्रीडनेषु (krīḍaneṣu)
vocative क्रीडन (krīḍana) क्रीडने (krīḍane) क्रीडनानि (krīḍanāni)
क्रीडना¹ (krīḍanā¹)
  • ¹Vedic
Masculine a-stem declension of क्रीडन
singular dual plural
nominative क्रीडनः (krīḍanaḥ) क्रीडनौ (krīḍanau)
क्रीडना¹ (krīḍanā¹)
क्रीडनाः (krīḍanāḥ)
क्रीडनासः¹ (krīḍanāsaḥ¹)
accusative क्रीडनम् (krīḍanam) क्रीडनौ (krīḍanau)
क्रीडना¹ (krīḍanā¹)
क्रीडनान् (krīḍanān)
instrumental क्रीडनेन (krīḍanena) क्रीडनाभ्याम् (krīḍanābhyām) क्रीडनैः (krīḍanaiḥ)
क्रीडनेभिः¹ (krīḍanebhiḥ¹)
dative क्रीडनाय (krīḍanāya) क्रीडनाभ्याम् (krīḍanābhyām) क्रीडनेभ्यः (krīḍanebhyaḥ)
ablative क्रीडनात् (krīḍanāt) क्रीडनाभ्याम् (krīḍanābhyām) क्रीडनेभ्यः (krīḍanebhyaḥ)
genitive क्रीडनस्य (krīḍanasya) क्रीडनयोः (krīḍanayoḥ) क्रीडनानाम् (krīḍanānām)
locative क्रीडने (krīḍane) क्रीडनयोः (krīḍanayoḥ) क्रीडनेषु (krīḍaneṣu)
vocative क्रीडन (krīḍana) क्रीडनौ (krīḍanau)
क्रीडना¹ (krīḍanā¹)
क्रीडनाः (krīḍanāḥ)
क्रीडनासः¹ (krīḍanāsaḥ¹)
  • ¹Vedic

Descendants

  • Sindhi: खेडणु

References