क्रीडा

Sanskrit

Alternative scripts

Etymology

Feminine of क्रीड (krīḍá), from the root क्रीड् (krīḍ, to play), from Proto-Indo-Aryan *kriẓḍ- (to play).

Pronunciation

Noun

क्रीडा • (krīḍā́) stemf

  1. sport, play, pastime, amusement
    Synonyms: खेला (khelā), केलि (keli), क्रीडन (krīḍana)
  2. amorous play
    Synonym: केलि (keli)

Declension

Feminine ā-stem declension of क्रीडा
singular dual plural
nominative क्रीडा (krīḍā́) क्रीडे (krīḍé) क्रीडाः (krīḍā́ḥ)
accusative क्रीडाम् (krīḍā́m) क्रीडे (krīḍé) क्रीडाः (krīḍā́ḥ)
instrumental क्रीडया (krīḍáyā)
क्रीडा¹ (krīḍā́¹)
क्रीडाभ्याम् (krīḍā́bhyām) क्रीडाभिः (krīḍā́bhiḥ)
dative क्रीडायै (krīḍā́yai) क्रीडाभ्याम् (krīḍā́bhyām) क्रीडाभ्यः (krīḍā́bhyaḥ)
ablative क्रीडायाः (krīḍā́yāḥ)
क्रीडायै² (krīḍā́yai²)
क्रीडाभ्याम् (krīḍā́bhyām) क्रीडाभ्यः (krīḍā́bhyaḥ)
genitive क्रीडायाः (krīḍā́yāḥ)
क्रीडायै² (krīḍā́yai²)
क्रीडयोः (krīḍáyoḥ) क्रीडानाम् (krīḍā́nām)
locative क्रीडायाम् (krīḍā́yām) क्रीडयोः (krīḍáyoḥ) क्रीडासु (krīḍā́su)
vocative क्रीडे (krī́ḍe) क्रीडे (krī́ḍe) क्रीडाः (krī́ḍāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

  • जलक्रीडा (jalakrīḍā, water sport)

Descendants

  • Old Javanese: krīḍā
    • > Javanese: ꦏꦿꦶꦝ (kridha) (inherited)
      • Indonesian: krida
  • Telugu: క్రీడ (krīḍa)
  • Thai: กรีฑา (grii-taa)

References