क्रीणाति

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Aryan *krináHti, from Proto-Indo-Iranian *krináHti, from Proto-Indo-European *kʷrinéh₂ti, from *kʷreyh₂-. Cognate with Manichaean Middle Persian xryn (to buy), Old Irish crenaid, Old Church Slavonic крьнути (krĭnuti), Ancient Greek ἐπριάμην (epriámēn).[1] The long ī is unexpected and metrically represents kriṇā́ti with short i.

    Pronunciation

    Verb

    क्री॒णाति॑ • (krīṇā́ti) third-singular indicative (class 9, type P, root क्री)[2]

    1. to buy, purchase

    Conjugation

    Present: क्रीणाति (krīṇā́ti), क्रीणीते (krīṇīté)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third क्रीणाति
    krīṇā́ti
    क्रीणीतः
    krīṇītáḥ
    क्रीणन्ति
    krīṇánti
    क्रीणीते
    krīṇīté
    क्रीणाते
    krīṇā́te
    क्रीणते
    krīṇáte
    Second क्रीणासि
    krīṇā́si
    क्रीणीथः
    krīṇītháḥ
    क्रीणीथ
    krīṇīthá
    क्रीणीषे
    krīṇīṣé
    क्रीणाथे
    krīṇā́the
    क्रीणीध्वे
    krīṇīdhvé
    First क्रीणामि
    krīṇā́mi
    क्रीणीवः
    krīṇīváḥ
    क्रीणीमः / क्रीणीमसि¹
    krīṇīmáḥ / krīṇīmási¹
    क्रीणे
    krīṇé
    क्रीणीवहे
    krīṇīváhe
    क्रीणीमहे
    krīṇīmáhe
    Imperative
    Third क्रीणातु
    krīṇā́tu
    क्रीणीताम्
    krīṇītā́m
    क्रीणन्तु
    krīṇántu
    क्रीणीताम्
    krīṇītā́m
    क्रीणाताम्
    krīṇā́tām
    क्रीणताम्
    krīṇátām
    Second क्रीणीहि
    krīṇīhí
    क्रीणीतम्
    krīṇītám
    क्रीणीत
    krīṇītá
    क्रीणीष्व
    krīṇīṣvá
    क्रीणाथाम्
    krīṇā́thām
    क्रीणीध्वम्
    krīṇīdhvám
    First क्रीणानि
    krīṇā́ni
    क्रीणाव
    krīṇā́va
    क्रीणाम
    krīṇā́ma
    क्रीणै
    krīṇaí
    क्रीणावहै
    krīṇā́vahai
    क्रीणामहै
    krīṇā́mahai
    Optative/Potential
    Third क्रीणीयात्
    krīṇīyā́t
    क्रीणीयाताम्
    krīṇīyā́tām
    क्रीणीयुः
    krīṇīyúḥ
    क्रीणीत
    krīṇītá
    क्रीणीयाताम्
    krīṇīyā́tām
    क्रीणीरन्
    krīṇīrán
    Second क्रीणीयाः
    krīṇīyā́ḥ
    क्रीणीयातम्
    krīṇīyā́tam
    क्रीणीयात
    krīṇīyā́ta
    क्रीणीथाः
    krīṇīthā́ḥ
    क्रीणीयाथाम्
    krīṇīyā́thām
    क्रीणीध्वम्
    krīṇīdhvám
    First क्रीणीयाम्
    krīṇīyā́m
    क्रीणीयाव
    krīṇīyā́va
    क्रीणीयाम
    krīṇīyā́ma
    क्रीणीय
    krīṇīyá
    क्रीणीवहि
    krīṇīváhi
    क्रीणीमहि
    krīṇīmáhi
    Subjunctive
    Third क्रीणात् / क्रीणाति
    krīṇā́t / krīṇā́ti
    क्रीणातः
    krīṇā́taḥ
    क्रीणान्
    krīṇā́n
    क्रीणाते / क्रीणातै
    krīṇā́te / krīṇā́tai
    क्रीणैते
    krīṇaíte
    क्रीणान्त / क्रीणान्तै
    krīṇā́nta / krīṇā́ntai
    Second क्रीणाः / क्रीणासि
    krīṇā́ḥ / krīṇā́si
    क्रीणाथः
    krīṇā́thaḥ
    क्रीणाथ
    krīṇā́tha
    क्रीणासे / क्रीणासै
    krīṇā́se / krīṇā́sai
    क्रीणैथे
    krīṇaíthe
    क्रीणाध्वे / क्रीणाध्वै
    krīṇā́dhve / krīṇā́dhvai
    First क्रीणानि / क्रीणा
    krīṇā́ni / krīṇā́
    क्रीणाव
    krīṇā́va
    क्रीणाम
    krīṇā́ma
    क्रीणै
    krīṇaí
    क्रीणावहै
    krīṇā́vahai
    क्रीणामहै
    krīṇā́mahai
    Participles
    क्रीणत्
    krīṇát
    क्रीणान
    krīṇāná
    Notes
    • The subjunctive is only used in Vedic Sanskrit.
    • ¹Vedic
    Imperfect: अक्रीणात् (ákrīṇāt), अक्रीणीत (ákrīṇīta)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third अक्रीणात्
    ákrīṇāt
    अक्रीणीताम्
    ákrīṇītām
    अक्रीणन्
    ákrīṇan
    अक्रीणीत
    ákrīṇīta
    अक्रीणाताम्
    ákrīṇātām
    अक्रीणत
    ákrīṇata
    Second अक्रीणाः
    ákrīṇāḥ
    अक्रीणीतम्
    ákrīṇītam
    अक्रीणीत
    ákrīṇīta
    अक्रीणीथाः
    ákrīṇīthāḥ
    अक्रीणाथाम्
    ákrīṇāthām
    अक्रीणीध्वम्
    ákrīṇīdhvam
    First अक्रीणाम्
    ákrīṇām
    अक्रीणीव
    ákrīṇīva
    अक्रीणीम
    ákrīṇīma
    अक्रीणि
    ákrīṇi
    अक्रीणीवहि
    ákrīṇīvahi
    अक्रीणीमहि
    ákrīṇīmahi
    • क्रीणीते (krīṇīte, 9 Ā)

    Descendants

    • Phalura: krína
    • Prakrit: 𑀓𑀻𑀡𑀇 (kīṇaï), 𑀓𑀺𑀡𑀇 (kiṇaï), 𑀓𑀺𑀭𑀺𑀡𑀇 (kiriṇaï) (see there for further descendants)

    References

    1. ^ Cheung, Johnny (2007) “*xraiH”, in Etymological Dictionary of the Iranian Verb (Leiden Indo-European Etymological Dictionary Series; 2), Leiden, Boston: Brill, →ISBN, page 446
    2. ^ Monier Williams (1899) “क्रीणाति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 321.