क्रीत

Hindi

Pronunciation

  • (Delhi) IPA(key): /kɾiːt̪/

Etymology 1

Learned borrowing from Sanskrit क्रीत (krītá).

Adjective

क्रीत • (krīt) (indeclinable)

  1. (formal) bought, purchased

Noun

क्रीत • (krītm

  1. a son purchased from his biological parents (one of the twelve kinds of sons recognised in the ancient Hindu Law)
Declension
Declension of क्रीत (masc cons-stem)
singular plural
direct क्रीत
krīt
क्रीत
krīt
oblique क्रीत
krīt
क्रीतों
krītõ
vocative क्रीत
krīt
क्रीतो
krīto

Etymology 2

Semi-learned borrowing from Sanskrit कीर्ति f (kīrtí). Doublet of कीर्ति (kīrti).

Noun

क्रीत • (krītf

  1. (obsolete) fame, renown, glory
Declension
Declension of क्रीत (fem cons-stem)
singular plural
direct क्रीत
krīt
क्रीतें
krītẽ
oblique क्रीत
krīt
क्रीतों
krītõ
vocative क्रीत
krīt
क्रीतो
krīto

Further reading

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *kʷrih₂-tó-s, from *kʷreyh₂- (to buy). Equivalent to क्री (krī, to buy, root) +‎ -त (-ta).

Pronunciation

Adjective

क्रीत • (krītá) stem

  1. bought, purchased
    • c. 700 BCE, Śatapatha Brāhmaṇa 3.3.3.3:
      शफेन ते क्रीणानीति । भूयो वा अतः सोमो राजार्हतीत्याह सोमविक्रयी भूय एवातः सोमो राजार्हति महांस्त्वेव गोर्महिमेत्यध्वर्युरेतान्येव दशवीर्याण्युदाख्यायाह पदा तेऽर्धेन ते गवा ते क्रीणामीति क्रीतः सोमो राजेत्याह सोमविक्रयी
      śaphena te krīṇānīti. bhūyo vā ataḥ somo rājārhatītyāha somavikrayī bhūya evātaḥ somo rājārhati mahāṃstveva gormahimetyadhvaryuretānyeva daśavīryāṇyudākhyāyāha padā teʼrdhena te gavā te krīṇāmīti krītaḥ somo rājetyāha somavikrayī
      "I will buy [Soma] of thee for one hoof!", [says the buyer]. "King Soma, surely, is worth more than that!" says the Soma-seller. "Yea, King Soma is worth more than that, but great, surely, is the greatness of the cow," replies the buyer; and, having enumerated the ten virtues [of the cow], he says, "I will buy Soma of thee for one foot", [he then says:] "for half (the cow)", [he then says:] "for the [whole] cow!". "Soma has been bought [by thee]!" says the Soma-seller
    • c. 200 BCE – 200 CE, Manusmṛti

Declension

Masculine a-stem declension of क्रीत
singular dual plural
nominative क्रीतः (krītáḥ) क्रीतौ (krītaú)
क्रीता¹ (krītā́¹)
क्रीताः (krītā́ḥ)
क्रीतासः¹ (krītā́saḥ¹)
accusative क्रीतम् (krītám) क्रीतौ (krītaú)
क्रीता¹ (krītā́¹)
क्रीतान् (krītā́n)
instrumental क्रीतेन (krīténa) क्रीताभ्याम् (krītā́bhyām) क्रीतैः (krītaíḥ)
क्रीतेभिः¹ (krītébhiḥ¹)
dative क्रीताय (krītā́ya) क्रीताभ्याम् (krītā́bhyām) क्रीतेभ्यः (krītébhyaḥ)
ablative क्रीतात् (krītā́t) क्रीताभ्याम् (krītā́bhyām) क्रीतेभ्यः (krītébhyaḥ)
genitive क्रीतस्य (krītásya) क्रीतयोः (krītáyoḥ) क्रीतानाम् (krītā́nām)
locative क्रीते (krīté) क्रीतयोः (krītáyoḥ) क्रीतेषु (krītéṣu)
vocative क्रीत (krī́ta) क्रीतौ (krī́tau)
क्रीता¹ (krī́tā¹)
क्रीताः (krī́tāḥ)
क्रीतासः¹ (krī́tāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of क्रीता
singular dual plural
nominative क्रीता (krītā́) क्रीते (krīté) क्रीताः (krītā́ḥ)
accusative क्रीताम् (krītā́m) क्रीते (krīté) क्रीताः (krītā́ḥ)
instrumental क्रीतया (krītáyā)
क्रीता¹ (krītā́¹)
क्रीताभ्याम् (krītā́bhyām) क्रीताभिः (krītā́bhiḥ)
dative क्रीतायै (krītā́yai) क्रीताभ्याम् (krītā́bhyām) क्रीताभ्यः (krītā́bhyaḥ)
ablative क्रीतायाः (krītā́yāḥ)
क्रीतायै² (krītā́yai²)
क्रीताभ्याम् (krītā́bhyām) क्रीताभ्यः (krītā́bhyaḥ)
genitive क्रीतायाः (krītā́yāḥ)
क्रीतायै² (krītā́yai²)
क्रीतयोः (krītáyoḥ) क्रीतानाम् (krītā́nām)
locative क्रीतायाम् (krītā́yām) क्रीतयोः (krītáyoḥ) क्रीतासु (krītā́su)
vocative क्रीते (krī́te) क्रीते (krī́te) क्रीताः (krī́tāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्रीत
singular dual plural
nominative क्रीतम् (krītám) क्रीते (krīté) क्रीतानि (krītā́ni)
क्रीता¹ (krītā́¹)
accusative क्रीतम् (krītám) क्रीते (krīté) क्रीतानि (krītā́ni)
क्रीता¹ (krītā́¹)
instrumental क्रीतेन (krīténa) क्रीताभ्याम् (krītā́bhyām) क्रीतैः (krītaíḥ)
क्रीतेभिः¹ (krītébhiḥ¹)
dative क्रीताय (krītā́ya) क्रीताभ्याम् (krītā́bhyām) क्रीतेभ्यः (krītébhyaḥ)
ablative क्रीतात् (krītā́t) क्रीताभ्याम् (krītā́bhyām) क्रीतेभ्यः (krītébhyaḥ)
genitive क्रीतस्य (krītásya) क्रीतयोः (krītáyoḥ) क्रीतानाम् (krītā́nām)
locative क्रीते (krīté) क्रीतयोः (krītáyoḥ) क्रीतेषु (krītéṣu)
vocative क्रीत (krī́ta) क्रीते (krī́te) क्रीतानि (krī́tāni)
क्रीता¹ (krī́tā¹)
  • ¹Vedic

Descendants

Noun

क्रीत • (krītá) stemn

  1. a bargain

Declension

Neuter a-stem declension of क्रीत
singular dual plural
nominative क्रीतम् (krītám) क्रीते (krīté) क्रीतानि (krītā́ni)
क्रीता¹ (krītā́¹)
accusative क्रीतम् (krītám) क्रीते (krīté) क्रीतानि (krītā́ni)
क्रीता¹ (krītā́¹)
instrumental क्रीतेन (krīténa) क्रीताभ्याम् (krītā́bhyām) क्रीतैः (krītaíḥ)
क्रीतेभिः¹ (krītébhiḥ¹)
dative क्रीताय (krītā́ya) क्रीताभ्याम् (krītā́bhyām) क्रीतेभ्यः (krītébhyaḥ)
ablative क्रीतात् (krītā́t) क्रीताभ्याम् (krītā́bhyām) क्रीतेभ्यः (krītébhyaḥ)
genitive क्रीतस्य (krītásya) क्रीतयोः (krītáyoḥ) क्रीतानाम् (krītā́nām)
locative क्रीते (krīté) क्रीतयोः (krītáyoḥ) क्रीतेषु (krītéṣu)
vocative क्रीत (krī́ta) क्रीते (krī́te) क्रीतानि (krī́tāni)
क्रीता¹ (krī́tā¹)
  • ¹Vedic

Further reading