क्रूर

Hindi

Etymology

From Sanskrit क्रूर (krūra).

Pronunciation

  • (Delhi) IPA(key): /kɾuːɾ/

Adjective

क्रूर • (krūr)

  1. cruel, brutal, inhumane
    Synonym: बर्बर (barbar)
  2. harsh, severe, ruthless

Derived terms

References

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *kruHrás, from Proto-Indo-Iranian *kruHrás, from Proto-Indo-European *kruh₂rós, from *krewh₂- (raw meat, fresh blood). Cognate with Avestan 𐬑𐬭𐬏𐬭𐬀 (xrūra).

Pronunciation

Adjective

क्रूर • (krūrá)

  1. bloody, raw
  2. wounded, hurt, sore
  3. cruel, harsh, formidable

Declension

Masculine a-stem declension of क्रूर
singular dual plural
nominative क्रूरः (krūraḥ) क्रूरौ (krūrau) क्रूराः (krūrāḥ)
accusative क्रूरम् (krūram) क्रूरौ (krūrau) क्रूरान् (krūrān)
instrumental क्रूरेण (krūreṇa) क्रूराभ्याम् (krūrābhyām) क्रूरैः (krūraiḥ)
dative क्रूराय (krūrāya) क्रूराभ्याम् (krūrābhyām) क्रूरेभ्यः (krūrebhyaḥ)
ablative क्रूरात् (krūrāt) क्रूराभ्याम् (krūrābhyām) क्रूरेभ्यः (krūrebhyaḥ)
genitive क्रूरस्य (krūrasya) क्रूरयोः (krūrayoḥ) क्रूराणाम् (krūrāṇām)
locative क्रूरे (krūre) क्रूरयोः (krūrayoḥ) क्रूरेषु (krūreṣu)
vocative क्रूर (krūra) क्रूरौ (krūrau) क्रूराः (krūrāḥ)
Feminine ā-stem declension of क्रूर
singular dual plural
nominative क्रूरा (krūrā) क्रूरे (krūre) क्रूराः (krūrāḥ)
accusative क्रूराम् (krūrām) क्रूरे (krūre) क्रूराः (krūrāḥ)
instrumental क्रूरया (krūrayā) क्रूराभ्याम् (krūrābhyām) क्रूराभिः (krūrābhiḥ)
dative क्रूरायै (krūrāyai) क्रूराभ्याम् (krūrābhyām) क्रूराभ्यः (krūrābhyaḥ)
ablative क्रूरायाः (krūrāyāḥ) क्रूराभ्याम् (krūrābhyām) क्रूराभ्यः (krūrābhyaḥ)
genitive क्रूरायाः (krūrāyāḥ) क्रूरयोः (krūrayoḥ) क्रूराणाम् (krūrāṇām)
locative क्रूरायाम् (krūrāyām) क्रूरयोः (krūrayoḥ) क्रूरासु (krūrāsu)
vocative क्रूरे (krūre) क्रूरे (krūre) क्रूराः (krūrāḥ)
Neuter a-stem declension of क्रूर
singular dual plural
nominative क्रूरम् (krūram) क्रूरे (krūre) क्रूराणि (krūrāṇi)
accusative क्रूरम् (krūram) क्रूरे (krūre) क्रूराणि (krūrāṇi)
instrumental क्रूरेण (krūreṇa) क्रूराभ्याम् (krūrābhyām) क्रूरैः (krūraiḥ)
dative क्रूराय (krūrāya) क्रूराभ्याम् (krūrābhyām) क्रूरेभ्यः (krūrebhyaḥ)
ablative क्रूरात् (krūrāt) क्रूराभ्याम् (krūrābhyām) क्रूरेभ्यः (krūrebhyaḥ)
genitive क्रूरस्य (krūrasya) क्रूरयोः (krūrayoḥ) क्रूराणाम् (krūrāṇām)
locative क्रूरे (krūre) क्रूरयोः (krūrayoḥ) क्रूरेषु (krūreṣu)
vocative क्रूर (krūra) क्रूरे (krūre) क्रूराणि (krūrāṇi)

Descendants

  • Pali: kurūra
  • Maharastri Prakrit: 𑀓𑀽𑀭 (kūra)
  • Kannada: ಕ್ರೂರ (krūra)
  • Malayalam: ക്രൂരം (krūraṁ)

References

  • Monier Williams (1899) “क्रूर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 322.
  • The Avestan Vowels by Michiel Arnoud Cor de Vaan, Pg. 298