क्रोष्टु

Sanskrit

Alternative scripts

Etymology

Pronunciation

Noun

क्रोष्टु • (króṣṭu) stemm

  1. jackal, fox
    • Mahābhārata, BORI Critical Edition, Karṇaparvan 27.22b:
      न हि शुश्रुम संमर्दे क्रोष्ट्रा सिंहौ निपातितौ
      na hi śuśruma saṃmarde kroṣṭrā siṃhau nipātitau
      Never have I heard of a pair of lions being slain in combat by a jackal!

Declension

Note: In the strong cases, with the exception of the vocative singular*, króṣṭu behaves as if it were kroṣṭṛ́.

If followed by a case ending which starts with a vowel, it may optionally be treated as kroṣṭṛ́ in weak cases as well.

Masculine u-stem declension of क्रोष्टु
singular dual plural
nominative क्रोष्टा (kroṣṭā́) क्रोष्टारौ (kroṣṭā́rau) क्रोष्टारः (kroṣṭā́raḥ)
accusative क्रोष्टारम् (kroṣṭā́ram) क्रोष्टारौ (kroṣṭā́rau) क्रोष्टून् (króṣṭūn)
instrumental क्रोष्ट्रा (kroṣṭrā́)
क्रोष्टुना (króṣṭunā)
क्रोष्टुभ्याम् (króṣṭubhyām) क्रोष्टुभिः (króṣṭubhiḥ)
dative क्रोष्ट्रे (kroṣṭré)
क्रोष्टवे (króṣṭave)
क्रोष्टुभ्याम् (króṣṭubhyām) क्रोष्टुभ्यः (króṣṭubhyaḥ)
ablative क्रोष्टुः (kroṣṭúḥ)
क्रोष्टोः (króṣṭoḥ)
क्रोष्टुभ्याम् (króṣṭubhyām) क्रोष्टुभ्यः (króṣṭubhyaḥ)
genitive क्रोष्टुः (kroṣṭúḥ)
क्रोष्टोः (króṣṭoḥ)
क्रोष्ट्रोः (kroṣṭróḥ)
क्रोष्ट्वोः (króṣṭvoḥ)
क्रोष्टूनाम् (króṣṭūnām)
locative क्रोष्टरि (kroṣṭári)
क्रोष्टौ (króṣṭau)
क्रोष्ट्रोः (kroṣṭróḥ)
क्रोष्ट्वोः (króṣṭvoḥ)
क्रोष्टुषु (króṣṭuṣu)
vocative क्रोष्टो (króṣṭo) क्रोष्टारौ (kroṣṭā́rau) क्रोष्टारः (kroṣṭā́raḥ)

Derived terms

  • क्रोष्टु (kroṣṭu)
    • Pali: koṭṭhu, kotthu
    • Sinhalese: කොටියා (koṭiyā)
  • क्रोष्टुक (kroṣṭuka)
    • Sauraseni Prakrit: 𑀓𑁄𑀮𑁆𑀳𑀼𑀓 (kolhuka)/𑀓𑁄𑀮𑁆𑀳𑀼𑀕 (kolhuga)
    • Maharastri Prakrit: 𑀓𑁄𑀮𑁆𑀳𑀼𑀅 (kolhua)/𑀓𑁄𑀮𑁆𑀳𑀼𑀬 (kolhuya)
  • क्रोष्ट्री (kroṣṭrī́)

References