क्लान्ति

Hindi

Pronunciation

  • (Delhi) IPA(key): /klɑːn.t̪iː/, [klä̃ːn̪.t̪iː]

Noun

क्लान्ति • (klāntif

  1. alternative spelling of क्लांति (klānti)

Declension

Declension of क्लान्ति (fem i-stem)
singular plural
direct क्लान्ति
klānti
क्लान्तियाँ
klāntiyā̃
oblique क्लान्ति
klānti
क्लान्तियों
klāntiyõ
vocative क्लान्ति
klānti
क्लान्तियो
klāntiyo

Sanskrit

Alternative scripts

Etymology

From the root क्लम् (klam, to be or become fatigued, be weary or exhausted) +‎ -ति (-ti).

Pronunciation

Noun

क्लान्ति • (klānti) stemf

  1. tiredness, languor, exhaustion, fatigue

Declension

Feminine i-stem declension of क्लान्ति
singular dual plural
nominative क्लान्तिः (klāntiḥ) क्लान्ती (klāntī) क्लान्तयः (klāntayaḥ)
accusative क्लान्तिम् (klāntim) क्लान्ती (klāntī) क्लान्तीः (klāntīḥ)
instrumental क्लान्त्या (klāntyā)
क्लान्ती¹ (klāntī¹)
क्लान्तिभ्याम् (klāntibhyām) क्लान्तिभिः (klāntibhiḥ)
dative क्लान्तये (klāntaye)
क्लान्त्यै² (klāntyai²)
क्लान्ती¹ (klāntī¹)
क्लान्तिभ्याम् (klāntibhyām) क्लान्तिभ्यः (klāntibhyaḥ)
ablative क्लान्तेः (klānteḥ)
क्लान्त्याः² (klāntyāḥ²)
क्लान्त्यै³ (klāntyai³)
क्लान्तिभ्याम् (klāntibhyām) क्लान्तिभ्यः (klāntibhyaḥ)
genitive क्लान्तेः (klānteḥ)
क्लान्त्याः² (klāntyāḥ²)
क्लान्त्यै³ (klāntyai³)
क्लान्त्योः (klāntyoḥ) क्लान्तीनाम् (klāntīnām)
locative क्लान्तौ (klāntau)
क्लान्त्याम्² (klāntyām²)
क्लान्ता¹ (klāntā¹)
क्लान्त्योः (klāntyoḥ) क्लान्तिषु (klāntiṣu)
vocative क्लान्ते (klānte) क्लान्ती (klāntī) क्लान्तयः (klāntayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References