क्षत्रप

Sanskrit

Etymology

Borrowed from Iranian; see Old Persian 𐎧𐏁𐏂𐎱𐎠𐎺𐎠 (xšaçapāvā).

Alternatively, from क्षत्र (kṣatra) and male-nominative-singular of √पा (√pā, to protect) resulting in क्षत्रप (kṣatrapa).

Pronunciation

Noun

क्षत्रप • (kṣatrapa) stemm

  1. satrap, provincial governor

Declension

Masculine a-stem declension of क्षत्रप
singular dual plural
nominative क्षत्रपः (kṣatrapaḥ) क्षत्रपौ (kṣatrapau) क्षत्रपाः (kṣatrapāḥ)
accusative क्षत्रपम् (kṣatrapam) क्षत्रपौ (kṣatrapau) क्षत्रपान् (kṣatrapān)
instrumental क्षत्रपेन (kṣatrapena) क्षत्रपाभ्याम् (kṣatrapābhyām) क्षत्रपैः (kṣatrapaiḥ)
dative क्षत्रपाय (kṣatrapāya) क्षत्रपाभ्याम् (kṣatrapābhyām) क्षत्रपेभ्यः (kṣatrapebhyaḥ)
ablative क्षत्रपात् (kṣatrapāt) क्षत्रपाभ्याम् (kṣatrapābhyām) क्षत्रपेभ्यः (kṣatrapebhyaḥ)
genitive क्षत्रपस्य (kṣatrapasya) क्षत्रपयोः (kṣatrapayoḥ) क्षत्रपानाम् (kṣatrapānām)
locative क्षत्रपे (kṣatrape) क्षत्रपयोः (kṣatrapayoḥ) क्षत्रपेषु (kṣatrapeṣu)
vocative क्षत्रप (kṣatrapa) क्षत्रपौ (kṣatrapau) क्षत्रपाः (kṣatrapāḥ)

Derived terms

  • महाक्षत्रप (mahākṣatrapa)

References