क्षुब्ध

Hindi

Etymology

Learned borrowing from Sanskrit क्षुब्ध (kṣubdha).

Pronunciation

  • (Delhi) IPA(key): /kʂʊbd̪ʱ/, [kʃʊbd̪ʱ]

Adjective

क्षुब्ध • (kṣubdh) (indeclinable) (formal)

  1. agitated, exited

Noun

क्षुब्ध • (kṣubdhm (rare)

  1. a kind of coitus
  2. the churning-stick

Declension

Declension of क्षुब्ध (masc cons-stem)
singular plural
direct क्षुब्ध
kṣubdh
क्षुब्ध
kṣubdh
oblique क्षुब्ध
kṣubdh
क्षुब्धों
kṣubdhõ
vocative क्षुब्ध
kṣubdh
क्षुब्धो
kṣubdho

Further reading

Sanskrit

Alternative scripts

Etymology

Derived from क्षुभ् (kṣubh, root) +‎ -त (-ta).

Pronunciation

Adjective

क्षुब्ध • (kṣubdha) stem

  1. agitated, shaken
  2. expelled (as a king)
  3. agitated (mentally), excited, disturbed

Declension

Masculine a-stem declension of क्षुब्ध
singular dual plural
nominative क्षुब्धः (kṣubdhaḥ) क्षुब्धौ (kṣubdhau)
क्षुब्धा¹ (kṣubdhā¹)
क्षुब्धाः (kṣubdhāḥ)
क्षुब्धासः¹ (kṣubdhāsaḥ¹)
accusative क्षुब्धम् (kṣubdham) क्षुब्धौ (kṣubdhau)
क्षुब्धा¹ (kṣubdhā¹)
क्षुब्धान् (kṣubdhān)
instrumental क्षुब्धेन (kṣubdhena) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धैः (kṣubdhaiḥ)
क्षुब्धेभिः¹ (kṣubdhebhiḥ¹)
dative क्षुब्धाय (kṣubdhāya) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धेभ्यः (kṣubdhebhyaḥ)
ablative क्षुब्धात् (kṣubdhāt) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धेभ्यः (kṣubdhebhyaḥ)
genitive क्षुब्धस्य (kṣubdhasya) क्षुब्धयोः (kṣubdhayoḥ) क्षुब्धानाम् (kṣubdhānām)
locative क्षुब्धे (kṣubdhe) क्षुब्धयोः (kṣubdhayoḥ) क्षुब्धेषु (kṣubdheṣu)
vocative क्षुब्ध (kṣubdha) क्षुब्धौ (kṣubdhau)
क्षुब्धा¹ (kṣubdhā¹)
क्षुब्धाः (kṣubdhāḥ)
क्षुब्धासः¹ (kṣubdhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of क्षुब्धा
singular dual plural
nominative क्षुब्धा (kṣubdhā) क्षुब्धे (kṣubdhe) क्षुब्धाः (kṣubdhāḥ)
accusative क्षुब्धाम् (kṣubdhām) क्षुब्धे (kṣubdhe) क्षुब्धाः (kṣubdhāḥ)
instrumental क्षुब्धया (kṣubdhayā)
क्षुब्धा¹ (kṣubdhā¹)
क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धाभिः (kṣubdhābhiḥ)
dative क्षुब्धायै (kṣubdhāyai) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धाभ्यः (kṣubdhābhyaḥ)
ablative क्षुब्धायाः (kṣubdhāyāḥ)
क्षुब्धायै² (kṣubdhāyai²)
क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धाभ्यः (kṣubdhābhyaḥ)
genitive क्षुब्धायाः (kṣubdhāyāḥ)
क्षुब्धायै² (kṣubdhāyai²)
क्षुब्धयोः (kṣubdhayoḥ) क्षुब्धानाम् (kṣubdhānām)
locative क्षुब्धायाम् (kṣubdhāyām) क्षुब्धयोः (kṣubdhayoḥ) क्षुब्धासु (kṣubdhāsu)
vocative क्षुब्धे (kṣubdhe) क्षुब्धे (kṣubdhe) क्षुब्धाः (kṣubdhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षुब्ध
singular dual plural
nominative क्षुब्धम् (kṣubdham) क्षुब्धे (kṣubdhe) क्षुब्धानि (kṣubdhāni)
क्षुब्धा¹ (kṣubdhā¹)
accusative क्षुब्धम् (kṣubdham) क्षुब्धे (kṣubdhe) क्षुब्धानि (kṣubdhāni)
क्षुब्धा¹ (kṣubdhā¹)
instrumental क्षुब्धेन (kṣubdhena) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धैः (kṣubdhaiḥ)
क्षुब्धेभिः¹ (kṣubdhebhiḥ¹)
dative क्षुब्धाय (kṣubdhāya) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धेभ्यः (kṣubdhebhyaḥ)
ablative क्षुब्धात् (kṣubdhāt) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धेभ्यः (kṣubdhebhyaḥ)
genitive क्षुब्धस्य (kṣubdhasya) क्षुब्धयोः (kṣubdhayoḥ) क्षुब्धानाम् (kṣubdhānām)
locative क्षुब्धे (kṣubdhe) क्षुब्धयोः (kṣubdhayoḥ) क्षुब्धेषु (kṣubdheṣu)
vocative क्षुब्ध (kṣubdha) क्षुब्धे (kṣubdhe) क्षुब्धानि (kṣubdhāni)
क्षुब्धा¹ (kṣubdhā¹)
  • ¹Vedic

Descendants

  • Pali: chuddha
  • Prakrit: 𑀔𑀼𑀤𑁆𑀥 (khuddha)

Noun

क्षुब्ध • (kṣubdha) stemm

  1. a kind of coitus
  2. the churning-stick

Declension

Masculine a-stem declension of क्षुब्ध
singular dual plural
nominative क्षुब्धः (kṣubdhaḥ) क्षुब्धौ (kṣubdhau)
क्षुब्धा¹ (kṣubdhā¹)
क्षुब्धाः (kṣubdhāḥ)
क्षुब्धासः¹ (kṣubdhāsaḥ¹)
accusative क्षुब्धम् (kṣubdham) क्षुब्धौ (kṣubdhau)
क्षुब्धा¹ (kṣubdhā¹)
क्षुब्धान् (kṣubdhān)
instrumental क्षुब्धेन (kṣubdhena) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धैः (kṣubdhaiḥ)
क्षुब्धेभिः¹ (kṣubdhebhiḥ¹)
dative क्षुब्धाय (kṣubdhāya) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धेभ्यः (kṣubdhebhyaḥ)
ablative क्षुब्धात् (kṣubdhāt) क्षुब्धाभ्याम् (kṣubdhābhyām) क्षुब्धेभ्यः (kṣubdhebhyaḥ)
genitive क्षुब्धस्य (kṣubdhasya) क्षुब्धयोः (kṣubdhayoḥ) क्षुब्धानाम् (kṣubdhānām)
locative क्षुब्धे (kṣubdhe) क्षुब्धयोः (kṣubdhayoḥ) क्षुब्धेषु (kṣubdheṣu)
vocative क्षुब्ध (kṣubdha) क्षुब्धौ (kṣubdhau)
क्षुब्धा¹ (kṣubdhā¹)
क्षुब्धाः (kṣubdhāḥ)
क्षुब्धासः¹ (kṣubdhāsaḥ¹)
  • ¹Vedic

Further reading