कॢप्त

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Iranian *kl̥ptás (shaped, carved, formed), from Proto-Indo-European *(s)kl̥p-tó-s, from *(s)kelp- (to cut, carve). Cognate with Avestan 𐬵𐬎𐬐𐬆𐬭𐬆𐬞𐬙𐬀 (hukərəpta, well-shaped).

Pronunciation

Adjective

कॢप्त • (kḷptá) stem (root कॢप्)

  1. arranged, prepared, ready, right, perfect
  2. formed, framed
  3. cut, clipped

Declension

Masculine a-stem declension of कॢप्त
singular dual plural
nominative कॢप्तः (kḷptáḥ) कॢप्तौ (kḷptaú)
कॢप्ता¹ (kḷptā́¹)
कॢप्ताः (kḷptā́ḥ)
कॢप्तासः¹ (kḷptā́saḥ¹)
accusative कॢप्तम् (kḷptám) कॢप्तौ (kḷptaú)
कॢप्ता¹ (kḷptā́¹)
कॢप्तान् (kḷptā́n)
instrumental कॢप्तेन (kḷpténa) कॢप्ताभ्याम् (kḷptā́bhyām) कॢप्तैः (kḷptaíḥ)
कॢप्तेभिः¹ (kḷptébhiḥ¹)
dative कॢप्ताय (kḷptā́ya) कॢप्ताभ्याम् (kḷptā́bhyām) कॢप्तेभ्यः (kḷptébhyaḥ)
ablative कॢप्तात् (kḷptā́t) कॢप्ताभ्याम् (kḷptā́bhyām) कॢप्तेभ्यः (kḷptébhyaḥ)
genitive कॢप्तस्य (kḷptásya) कॢप्तयोः (kḷptáyoḥ) कॢप्तानाम् (kḷptā́nām)
locative कॢप्ते (kḷpté) कॢप्तयोः (kḷptáyoḥ) कॢप्तेषु (kḷptéṣu)
vocative कॢप्त (kḷ́pta) कॢप्तौ (kḷ́ptau)
कॢप्ता¹ (kḷ́ptā¹)
कॢप्ताः (kḷ́ptāḥ)
कॢप्तासः¹ (kḷ́ptāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कॢप्ता
singular dual plural
nominative कॢप्ता (kḷptā́) कॢप्ते (kḷpté) कॢप्ताः (kḷptā́ḥ)
accusative कॢप्ताम् (kḷptā́m) कॢप्ते (kḷpté) कॢप्ताः (kḷptā́ḥ)
instrumental कॢप्तया (kḷptáyā)
कॢप्ता¹ (kḷptā́¹)
कॢप्ताभ्याम् (kḷptā́bhyām) कॢप्ताभिः (kḷptā́bhiḥ)
dative कॢप्तायै (kḷptā́yai) कॢप्ताभ्याम् (kḷptā́bhyām) कॢप्ताभ्यः (kḷptā́bhyaḥ)
ablative कॢप्तायाः (kḷptā́yāḥ)
कॢप्तायै² (kḷptā́yai²)
कॢप्ताभ्याम् (kḷptā́bhyām) कॢप्ताभ्यः (kḷptā́bhyaḥ)
genitive कॢप्तायाः (kḷptā́yāḥ)
कॢप्तायै² (kḷptā́yai²)
कॢप्तयोः (kḷptáyoḥ) कॢप्तानाम् (kḷptā́nām)
locative कॢप्तायाम् (kḷptā́yām) कॢप्तयोः (kḷptáyoḥ) कॢप्तासु (kḷptā́su)
vocative कॢप्ते (kḷ́pte) कॢप्ते (kḷ́pte) कॢप्ताः (kḷ́ptāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कॢप्त
singular dual plural
nominative कॢप्तम् (kḷptám) कॢप्ते (kḷpté) कॢप्तानि (kḷptā́ni)
कॢप्ता¹ (kḷptā́¹)
accusative कॢप्तम् (kḷptám) कॢप्ते (kḷpté) कॢप्तानि (kḷptā́ni)
कॢप्ता¹ (kḷptā́¹)
instrumental कॢप्तेन (kḷpténa) कॢप्ताभ्याम् (kḷptā́bhyām) कॢप्तैः (kḷptaíḥ)
कॢप्तेभिः¹ (kḷptébhiḥ¹)
dative कॢप्ताय (kḷptā́ya) कॢप्ताभ्याम् (kḷptā́bhyām) कॢप्तेभ्यः (kḷptébhyaḥ)
ablative कॢप्तात् (kḷptā́t) कॢप्ताभ्याम् (kḷptā́bhyām) कॢप्तेभ्यः (kḷptébhyaḥ)
genitive कॢप्तस्य (kḷptásya) कॢप्तयोः (kḷptáyoḥ) कॢप्तानाम् (kḷptā́nām)
locative कॢप्ते (kḷpté) कॢप्तयोः (kḷptáyoḥ) कॢप्तेषु (kḷptéṣu)
vocative कॢप्त (kḷ́pta) कॢप्ते (kḷ́pte) कॢप्तानि (kḷ́ptāni)
कॢप्ता¹ (kḷ́ptā¹)
  • ¹Vedic

Descendants

  • Bengali: ক্লিপ্ত (klipto)
  • Hindi: क्लिप्त (klipt)
  • Kannada: ಕ್ಲುಪ್ತ (klupta), ಕೢಪ್ತ (kl̥pta)obsolete spelling
  • Malayalam: ക്ലിപ്തം (kliptaṁ), കൢപ്തം (kl̥ptaṁ)obsolete spelling, ക്ലിപ്ത (klipta), കൢപ്ത (kl̥pta)obsolete spelling
  • Marathi: क्लुप्त (klupta)
  • Telugu: క్లుప్తము (kluptamu), కౢప్తము, కౢప్తంold spelling, క్లుప్తం (kluptaṁ)