कॢप्ति

Sanskrit

Alternative scripts

Etymology

From कॢप् (kḷp).

Pronunciation

  • (Vedic) IPA(key): /kĺ̩p.t̪i/, [kĺ̩p̚.t̪i], /kl̩p.t̪í/, [ˈkl̩p̚.t̪í]
  • (Classical Sanskrit) IPA(key): /kl̪̩p.t̪i/, [kl̪̩p̚.t̪i]

Noun

कॢप्ति • (kḷ́pti or kḷptí) stemf (root कॢप्)

  1. preparation
  2. accomplishment

Declension

Feminine i-stem declension of कॢप्ति
singular dual plural
nominative कॢप्तिः (kḷ́ptiḥ) कॢप्ती (kḷ́ptī) कॢप्तयः (kḷ́ptayaḥ)
accusative कॢप्तिम् (kḷ́ptim) कॢप्ती (kḷ́ptī) कॢप्तीः (kḷ́ptīḥ)
instrumental कॢप्त्या (kḷ́ptyā)
कॢप्ती¹ (kḷ́ptī¹)
कॢप्तिभ्याम् (kḷ́ptibhyām) कॢप्तिभिः (kḷ́ptibhiḥ)
dative कॢप्तये (kḷ́ptaye)
कॢप्त्यै² (kḷ́ptyai²)
कॢप्ती¹ (kḷ́ptī¹)
कॢप्तिभ्याम् (kḷ́ptibhyām) कॢप्तिभ्यः (kḷ́ptibhyaḥ)
ablative कॢप्तेः (kḷ́pteḥ)
कॢप्त्याः² (kḷ́ptyāḥ²)
कॢप्त्यै³ (kḷ́ptyai³)
कॢप्तिभ्याम् (kḷ́ptibhyām) कॢप्तिभ्यः (kḷ́ptibhyaḥ)
genitive कॢप्तेः (kḷ́pteḥ)
कॢप्त्याः² (kḷ́ptyāḥ²)
कॢप्त्यै³ (kḷ́ptyai³)
कॢप्त्योः (kḷ́ptyoḥ) कॢप्तीनाम् (kḷ́ptīnām)
locative कॢप्तौ (kḷ́ptau)
कॢप्त्याम्² (kḷ́ptyām²)
कॢप्ता¹ (kḷ́ptā¹)
कॢप्त्योः (kḷ́ptyoḥ) कॢप्तिषु (kḷ́ptiṣu)
vocative कॢप्ते (kḷ́pte) कॢप्ती (kḷ́ptī) कॢप्तयः (kḷ́ptayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Feminine i-stem declension of कॢप्ति
singular dual plural
nominative कॢप्तिः (kḷptíḥ) कॢप्ती (kḷptī́) कॢप्तयः (kḷptáyaḥ)
accusative कॢप्तिम् (kḷptím) कॢप्ती (kḷptī́) कॢप्तीः (kḷptī́ḥ)
instrumental कॢप्त्या (kḷptyā́)
कॢप्ती¹ (kḷptī́¹)
कॢप्तिभ्याम् (kḷptíbhyām) कॢप्तिभिः (kḷptíbhiḥ)
dative कॢप्तये (kḷptáye)
कॢप्त्यै² (kḷptyaí²)
कॢप्ती¹ (kḷptī́¹)
कॢप्तिभ्याम् (kḷptíbhyām) कॢप्तिभ्यः (kḷptíbhyaḥ)
ablative कॢप्तेः (kḷptéḥ)
कॢप्त्याः² (kḷptyā́ḥ²)
कॢप्त्यै³ (kḷptyaí³)
कॢप्तिभ्याम् (kḷptíbhyām) कॢप्तिभ्यः (kḷptíbhyaḥ)
genitive कॢप्तेः (kḷptéḥ)
कॢप्त्याः² (kḷptyā́ḥ²)
कॢप्त्यै³ (kḷptyaí³)
कॢप्त्योः (kḷptyóḥ) कॢप्तीनाम् (kḷptīnā́m)
locative कॢप्तौ (kḷptaú)
कॢप्त्याम्² (kḷptyā́m²)
कॢप्ता¹ (kḷptā́¹)
कॢप्त्योः (kḷptyóḥ) कॢप्तिषु (kḷptíṣu)
vocative कॢप्ते (kḷ́pte) कॢप्ती (kḷ́ptī) कॢप्तयः (kḷ́ptayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References