ख्यात

Hindi

Etymology

Learned borrowing from Sanskrit ख्यात (khyāta).

Pronunciation

  • (Delhi) IPA(key): /kʰjɑːt̪/, [kʰjäːt̪]

Adjective

ख्यात • (khyāt) (indeclinable)

  1. well-known, famous, celebrated
    Synonyms: विख्यात (vikhyāt), प्रख्यात (prakhyāt), मशहूर (maśhūr), प्रसिद्ध (prasiddh)

Noun

ख्यात • (khyātf

  1. (chiefly historical) a form of bardic historical prose chronicling a region or deeds of kings &c. (was prevalent in Western medieval India)

Further reading

Sanskrit

Alternative scripts

Etymology

From the root ख्या (khyā, to be known, named, famous) +‎ -त (-ta).

Pronunciation

Adjective

ख्यात • (khyāta) stem

  1. known
    1. known as; named, called, denominated
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 4.27.13:
        चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप। गन्धर्वास्तस्य बलिनः षष्ट्युत्तरशतत्रयम्॥
        caṇḍavega iti khyāto gandharvādhipatirnṛpa. gandharvāstasya balinaḥ ṣaṣṭyuttaraśatatrayam.
        O King! In Gandharvaloka there is a king named Caṇḍavega. Under him there are 360 very powerful Gandharva soldiers.
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.83.18:
        ज्ञात्वा मम मतं साध्वि पिता दुहितृवत्सलः। बृहत्सेन इति ख्यातस्तत्रोपायमचीकरत् ॥
        jñātvā mama mataṃ sādhvi pitā duhitṛvatsalaḥ. bṛhatsena iti khyātastatropāyamacīkarat.
        My father, named Bṛhatsena, was by nature compassionate to his daughter, and knowing how I felt, O saintly lady, he arranged to fulfil my desire.
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 8.4.7:
        स वै पूर्वमभूद्राजा पाण्ड्यो द्रविडसत्तमः। इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः॥
        sa vai pūrvamabhūdrājā pāṇḍyo draviḍasattamaḥ. indradyumna iti khyāto viṣṇuvrataparāyaṇaḥ.
        He [the elephant Gajendra] had formerly been a Vaiṣṇava and the king of the country known as Pāṇḍya, which is in the province of Draviḍa [South India]. In his previous life, he was known as Indradyumna Mahārāja.
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 6.14.10:
        आसीद्राजा सार्वभौमः शूरसेनेषु वै नृप। चित्रकेतुरिति ख्यातो यस्यासीत्कामधुङ्‍मही॥
        āsīdrājā sārvabhaumaḥ śūraseneṣu vai nṛpa. citraketuriti khyāto yasyāsītkāmadhuṅ‍mahī.
        O King [Parīkṣita], in the province of Śūrasena there was a king named Citraketu, who ruled the entire earth. During his reign, the earth produced all the necessities for life.
    2. well-known, famous, celebrated
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 9.16.32:
        यो रातो देवयजने देवैर्गाधिषु तापसः। देवरात इति ख्यातः शुनःशेफस्तु भार्गवः॥
        yo rāto devayajane devairgādhiṣu tāpasaḥ. devarāta iti khyātaḥ śunaḥśephastu bhārgavaḥ.
        Although Śunaḥśepha was born in the Bhārgava dynasty, he was greatly advanced in spiritual life, and therefore the demigods involved in the sacrifice protected him. Consequently he was also celebrated as the descendant of Gādhi named Devarāta.
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 8.1.25:
        धर्मस्य सूनृतायां तु भगवान्पुरुषोत्तमः। सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह॥
        dharmasya sūnṛtāyāṃ tu bhagavānpuruṣottamaḥ. satyasena iti khyāto jātaḥ satyavrataiḥ saha.
        In this manvantara, the Supreme Personality of Godhead appeared from the womb of Sūnṛtā, who was the wife of Dharma, the demigod in charge of religion. The Lord was celebrated as Satyasena, and he appeared with other demigods, known as the Satyavratas.
    3. made known
      1. betrayed, discovered
      2. told
    4. known for something negative; notorious, infamous

Declension

Masculine a-stem declension of ख्यात
singular dual plural
nominative ख्यातः (khyātaḥ) ख्यातौ (khyātau)
ख्याता¹ (khyātā¹)
ख्याताः (khyātāḥ)
ख्यातासः¹ (khyātāsaḥ¹)
accusative ख्यातम् (khyātam) ख्यातौ (khyātau)
ख्याता¹ (khyātā¹)
ख्यातान् (khyātān)
instrumental ख्यातेन (khyātena) ख्याताभ्याम् (khyātābhyām) ख्यातैः (khyātaiḥ)
ख्यातेभिः¹ (khyātebhiḥ¹)
dative ख्याताय (khyātāya) ख्याताभ्याम् (khyātābhyām) ख्यातेभ्यः (khyātebhyaḥ)
ablative ख्यातात् (khyātāt) ख्याताभ्याम् (khyātābhyām) ख्यातेभ्यः (khyātebhyaḥ)
genitive ख्यातस्य (khyātasya) ख्यातयोः (khyātayoḥ) ख्यातानाम् (khyātānām)
locative ख्याते (khyāte) ख्यातयोः (khyātayoḥ) ख्यातेषु (khyāteṣu)
vocative ख्यात (khyāta) ख्यातौ (khyātau)
ख्याता¹ (khyātā¹)
ख्याताः (khyātāḥ)
ख्यातासः¹ (khyātāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of ख्याता
singular dual plural
nominative ख्याता (khyātā) ख्याते (khyāte) ख्याताः (khyātāḥ)
accusative ख्याताम् (khyātām) ख्याते (khyāte) ख्याताः (khyātāḥ)
instrumental ख्यातया (khyātayā)
ख्याता¹ (khyātā¹)
ख्याताभ्याम् (khyātābhyām) ख्याताभिः (khyātābhiḥ)
dative ख्यातायै (khyātāyai) ख्याताभ्याम् (khyātābhyām) ख्याताभ्यः (khyātābhyaḥ)
ablative ख्यातायाः (khyātāyāḥ)
ख्यातायै² (khyātāyai²)
ख्याताभ्याम् (khyātābhyām) ख्याताभ्यः (khyātābhyaḥ)
genitive ख्यातायाः (khyātāyāḥ)
ख्यातायै² (khyātāyai²)
ख्यातयोः (khyātayoḥ) ख्यातानाम् (khyātānām)
locative ख्यातायाम् (khyātāyām) ख्यातयोः (khyātayoḥ) ख्यातासु (khyātāsu)
vocative ख्याते (khyāte) ख्याते (khyāte) ख्याताः (khyātāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ख्यात
singular dual plural
nominative ख्यातम् (khyātam) ख्याते (khyāte) ख्यातानि (khyātāni)
ख्याता¹ (khyātā¹)
accusative ख्यातम् (khyātam) ख्याते (khyāte) ख्यातानि (khyātāni)
ख्याता¹ (khyātā¹)
instrumental ख्यातेन (khyātena) ख्याताभ्याम् (khyātābhyām) ख्यातैः (khyātaiḥ)
ख्यातेभिः¹ (khyātebhiḥ¹)
dative ख्याताय (khyātāya) ख्याताभ्याम् (khyātābhyām) ख्यातेभ्यः (khyātebhyaḥ)
ablative ख्यातात् (khyātāt) ख्याताभ्याम् (khyātābhyām) ख्यातेभ्यः (khyātebhyaḥ)
genitive ख्यातस्य (khyātasya) ख्यातयोः (khyātayoḥ) ख्यातानाम् (khyātānām)
locative ख्याते (khyāte) ख्यातयोः (khyātayoḥ) ख्यातेषु (khyāteṣu)
vocative ख्यात (khyāta) ख्याते (khyāte) ख्यातानि (khyātāni)
ख्याता¹ (khyātā¹)
  • ¹Vedic

Noun

ख्यात • (khyāta) stemn

  1. communication, mention

Declension

Neuter a-stem declension of ख्यात
singular dual plural
nominative ख्यातम् (khyātam) ख्याते (khyāte) ख्यातानि (khyātāni)
ख्याता¹ (khyātā¹)
accusative ख्यातम् (khyātam) ख्याते (khyāte) ख्यातानि (khyātāni)
ख्याता¹ (khyātā¹)
instrumental ख्यातेन (khyātena) ख्याताभ्याम् (khyātābhyām) ख्यातैः (khyātaiḥ)
ख्यातेभिः¹ (khyātebhiḥ¹)
dative ख्याताय (khyātāya) ख्याताभ्याम् (khyātābhyām) ख्यातेभ्यः (khyātebhyaḥ)
ablative ख्यातात् (khyātāt) ख्याताभ्याम् (khyātābhyām) ख्यातेभ्यः (khyātebhyaḥ)
genitive ख्यातस्य (khyātasya) ख्यातयोः (khyātayoḥ) ख्यातानाम् (khyātānām)
locative ख्याते (khyāte) ख्यातयोः (khyātayoḥ) ख्यातेषु (khyāteṣu)
vocative ख्यात (khyāta) ख्याते (khyāte) ख्यातानि (khyātāni)
ख्याता¹ (khyātā¹)
  • ¹Vedic

Further reading