गन्तृ

Sanskrit

Alternative scripts

Etymology

From गम् (gam) +‎ -तृ (-tṛ).

Pronunciation

Noun

गन्तृ • (gántṛ) stemm or f by sense

  1. one who or anything that goes or moves, going, coming, approaching, arriving at
    • c. 150 CE – 250 CE, Nāgārjuna, Mūlamadhyamakakārikā 2.18:
      यद् एव गमनं गन्ता स एवेति न युज्यते ।
      अन्य एव पुनर् गन्ता गतेर् इति न युज्यते ॥
      yad eva gamanaṃ gantā sa eveti na yujyate.
      anya eva punar gantā gater iti na yujyate.
      It is improper (to think) that the going and the goer are exactly the same.
      It is improper still (to think) that the goer is something other than the going.

Declension

Masculine ṛ-stem declension of गन्तृ
singular dual plural
nominative गन्ता (gantā) गन्तारौ (gantārau)
गन्तारा¹ (gantārā¹)
गन्तारः (gantāraḥ)
accusative गन्तारम् (gantāram) गन्तारौ (gantārau)
गन्तारा¹ (gantārā¹)
गन्तॄन् (gantṝn)
instrumental गन्त्रा (gantrā) गन्तृभ्याम् (gantṛbhyām) गन्तृभिः (gantṛbhiḥ)
dative गन्त्रे (gantre) गन्तृभ्याम् (gantṛbhyām) गन्तृभ्यः (gantṛbhyaḥ)
ablative गन्तुः (gantuḥ) गन्तृभ्याम् (gantṛbhyām) गन्तृभ्यः (gantṛbhyaḥ)
genitive गन्तुः (gantuḥ) गन्त्रोः (gantroḥ) गन्तॄणाम् (gantṝṇām)
locative गन्तरि (gantari) गन्त्रोः (gantroḥ) गन्तृषु (gantṛṣu)
vocative गन्तः (gantaḥ) गन्तारौ (gantārau)
गन्तारा¹ (gantārā¹)
गन्तारः (gantāraḥ)
  • ¹Vedic
Feminine ī-stem declension of गन्त्री
singular dual plural
nominative गन्त्री (gantrī) गन्त्र्यौ (gantryau)
गन्त्री¹ (gantrī¹)
गन्त्र्यः (gantryaḥ)
गन्त्रीः¹ (gantrīḥ¹)
accusative गन्त्रीम् (gantrīm) गन्त्र्यौ (gantryau)
गन्त्री¹ (gantrī¹)
गन्त्रीः (gantrīḥ)
instrumental गन्त्र्या (gantryā) गन्त्रीभ्याम् (gantrībhyām) गन्त्रीभिः (gantrībhiḥ)
dative गन्त्र्यै (gantryai) गन्त्रीभ्याम् (gantrībhyām) गन्त्रीभ्यः (gantrībhyaḥ)
ablative गन्त्र्याः (gantryāḥ)
गन्त्र्यै² (gantryai²)
गन्त्रीभ्याम् (gantrībhyām) गन्त्रीभ्यः (gantrībhyaḥ)
genitive गन्त्र्याः (gantryāḥ)
गन्त्र्यै² (gantryai²)
गन्त्र्योः (gantryoḥ) गन्त्रीणाम् (gantrīṇām)
locative गन्त्र्याम् (gantryām) गन्त्र्योः (gantryoḥ) गन्त्रीषु (gantrīṣu)
vocative गन्त्रि (gantri) गन्त्र्यौ (gantryau)
गन्त्री¹ (gantrī¹)
गन्त्र्यः (gantryaḥ)
गन्त्रीः¹ (gantrīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

References