-तृ

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Iranian *-tā, from Proto-Indo-European *-tōr.

    Pronunciation

    Suffix

    -तृ • (-tṛ)

    1. Derives agent nouns from verbs, denoting someone or something who has performed the verb's action.
      पा (, to protect) + ‎-तृ (-tṛ) → ‎पातृ (pātṛ, protector)

    Declension

    Masculine ṛ-stem declension of -तृ
    singular dual plural
    nominative -ता (-tā) -तारौ (-tārau)
    -तारा¹ (-tārā¹)
    -तारः (-tāraḥ)
    accusative -तारम् (-tāram) -तारौ (-tārau)
    -तारा¹ (-tārā¹)
    -तॄन् (-tṝn)
    instrumental -त्रा (-trā) -तृभ्याम् (-tṛbhyām) -तृभिः (-tṛbhiḥ)
    dative -त्रे (-tre) -तृभ्याम् (-tṛbhyām) -तृभ्यः (-tṛbhyaḥ)
    ablative -तुः (-tuḥ) -तृभ्याम् (-tṛbhyām) -तृभ्यः (-tṛbhyaḥ)
    genitive -तुः (-tuḥ) -त्रोः (-troḥ) -तॄणाम् (-tṝṇām)
    locative -तरि (-tari) -त्रोः (-troḥ) -तृषु (-tṛṣu)
    vocative -तः (-taḥ) -तारौ (-tārau)
    -तारा¹ (-tārā¹)
    -तारः (-tāraḥ)
    • ¹Vedic
    Feminine ī-stem declension of -त्री
    singular dual plural
    nominative -त्री (-trī) -त्र्यौ (-tryau)
    -त्री¹ (-trī¹)
    -त्र्यः (-tryaḥ)
    -त्रीः¹ (-trīḥ¹)
    accusative -त्रीम् (-trīm) -त्र्यौ (-tryau)
    -त्री¹ (-trī¹)
    -त्रीः (-trīḥ)
    instrumental -त्र्या (-tryā) -त्रीभ्याम् (-trībhyām) -त्रीभिः (-trībhiḥ)
    dative -त्र्यै (-tryai) -त्रीभ्याम् (-trībhyām) -त्रीभ्यः (-trībhyaḥ)
    ablative -त्र्याः (-tryāḥ)
    -त्र्यै² (-tryai²)
    -त्रीभ्याम् (-trībhyām) -त्रीभ्यः (-trībhyaḥ)
    genitive -त्र्याः (-tryāḥ)
    -त्र्यै² (-tryai²)
    -त्र्योः (-tryoḥ) -त्रीणाम् (-trīṇām)
    locative -त्र्याम् (-tryām) -त्र्योः (-tryoḥ) -त्रीषु (-trīṣu)
    vocative -त्रि (-tri) -त्र्यौ (-tryau)
    -त्री¹ (-trī¹)
    -त्र्यः (-tryaḥ)
    -त्रीः¹ (-trīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter ṛ-stem declension of -तृ
    singular dual plural
    nominative -तृ (-tṛ) -तृणी (-tṛṇī) -तॄणि (-tṝṇi)
    accusative -तृ (-tṛ) -तृणी (-tṛṇī) -तॄणि (-tṝṇi)
    instrumental -तृणा (-tṛṇā) -तृभ्याम् (-tṛbhyām) -तृभिः (-tṛbhiḥ)
    dative -तृणे (-tṛṇe) -तृभ्याम् (-tṛbhyām) -तृभ्यः (-tṛbhyaḥ)
    ablative -तृणः (-tṛṇaḥ) -तृभ्याम् (-tṛbhyām) -तृभ्यः (-tṛbhyaḥ)
    genitive -तृणः (-tṛṇaḥ) -तृणोः (-tṛṇoḥ) -तॄणाम् (-tṝṇām)
    locative -तृणि (-tṛṇi) -तृणोः (-tṛṇoḥ) -तृषु (-tṛṣu)
    vocative -तृ (-tṛ)
    -तः (-taḥ)
    -तृणी (-tṛṇī) -तॄणि (-tṝṇi)

    Derived terms