नेतृ

Sanskrit

Etymology

From नी (, to lead) +‎ -तृ (-tṛ).

Pronunciation 1

Noun

नेतृ • (netṛ́) stemm

  1. leader, conductor, guide
Declension
Masculine ṛ-stem declension of नेतृ
singular dual plural
nominative नेता (netā́) नेतारौ (netā́rau)
नेतारा¹ (netā́rā¹)
नेतारः (netā́raḥ)
accusative नेतारम् (netā́ram) नेतारौ (netā́rau)
नेतारा¹ (netā́rā¹)
नेतॄन् (netṝ́n)
instrumental नेत्रा (netrā́) नेतृभ्याम् (netṛ́bhyām) नेतृभिः (netṛ́bhiḥ)
dative नेत्रे (netré) नेतृभ्याम् (netṛ́bhyām) नेतृभ्यः (netṛ́bhyaḥ)
ablative नेतुः (netúḥ) नेतृभ्याम् (netṛ́bhyām) नेतृभ्यः (netṛ́bhyaḥ)
genitive नेतुः (netúḥ) नेत्रोः (netróḥ) नेतॄणाम् (netṝṇā́m)
locative नेतरि (netári) नेत्रोः (netróḥ) नेतृषु (netṛ́ṣu)
vocative नेतः (nétaḥ) नेतारौ (nétārau)
नेतारा¹ (nétārā¹)
नेतारः (nétāraḥ)
  • ¹Vedic

Pronunciation 2

Noun

नेतृ • (nétṛ) stemm

  1. leader, chief (of an army etc.)
  2. bringer, offerer
  3. master
    Synonyms: स्वामिन् (svāmin), पति (pati)
Declension
Masculine ṛ-stem declension of नेतृ
singular dual plural
nominative नेता (nétā) नेतारौ (nétārau)
नेतारा¹ (nétārā¹)
नेतारः (nétāraḥ)
accusative नेतारम् (nétāram) नेतारौ (nétārau)
नेतारा¹ (nétārā¹)
नेतॄन् (nétṝn)
instrumental नेत्रा (nétrā) नेतृभ्याम् (nétṛbhyām) नेतृभिः (nétṛbhiḥ)
dative नेत्रे (nétre) नेतृभ्याम् (nétṛbhyām) नेतृभ्यः (nétṛbhyaḥ)
ablative नेतुः (nétuḥ) नेतृभ्याम् (nétṛbhyām) नेतृभ्यः (nétṛbhyaḥ)
genitive नेतुः (nétuḥ) नेत्रोः (nétroḥ) नेतॄणाम् (nétṝṇām)
locative नेतरि (nétari) नेत्रोः (nétroḥ) नेतृषु (nétṛṣu)
vocative नेतः (nétaḥ) नेतारौ (nétārau)
नेतारा¹ (nétārā¹)
नेतारः (nétāraḥ)
  • ¹Vedic

Adjective

नेतृ • (nétṛ) stem

  1. leading, guiding
Declension
Masculine ṛ-stem declension of नेतृ
singular dual plural
nominative नेता (nétā) नेतारौ (nétārau)
नेतारा¹ (nétārā¹)
नेतारः (nétāraḥ)
accusative नेतारम् (nétāram) नेतारौ (nétārau)
नेतारा¹ (nétārā¹)
नेतॄन् (nétṝn)
instrumental नेत्रा (nétrā) नेतृभ्याम् (nétṛbhyām) नेतृभिः (nétṛbhiḥ)
dative नेत्रे (nétre) नेतृभ्याम् (nétṛbhyām) नेतृभ्यः (nétṛbhyaḥ)
ablative नेतुः (nétuḥ) नेतृभ्याम् (nétṛbhyām) नेतृभ्यः (nétṛbhyaḥ)
genitive नेतुः (nétuḥ) नेत्रोः (nétroḥ) नेतॄणाम् (nétṝṇām)
locative नेतरि (nétari) नेत्रोः (nétroḥ) नेतृषु (nétṛṣu)
vocative नेतः (nétaḥ) नेतारौ (nétārau)
नेतारा¹ (nétārā¹)
नेतारः (nétāraḥ)
  • ¹Vedic
Feminine ī-stem declension of नेत्री
singular dual plural
nominative नेत्री (nétrī) नेत्र्यौ (nétryau)
नेत्री¹ (nétrī¹)
नेत्र्यः (nétryaḥ)
नेत्रीः¹ (nétrīḥ¹)
accusative नेत्रीम् (nétrīm) नेत्र्यौ (nétryau)
नेत्री¹ (nétrī¹)
नेत्रीः (nétrīḥ)
instrumental नेत्र्या (nétryā) नेत्रीभ्याम् (nétrībhyām) नेत्रीभिः (nétrībhiḥ)
dative नेत्र्यै (nétryai) नेत्रीभ्याम् (nétrībhyām) नेत्रीभ्यः (nétrībhyaḥ)
ablative नेत्र्याः (nétryāḥ)
नेत्र्यै² (nétryai²)
नेत्रीभ्याम् (nétrībhyām) नेत्रीभ्यः (nétrībhyaḥ)
genitive नेत्र्याः (nétryāḥ)
नेत्र्यै² (nétryai²)
नेत्र्योः (nétryoḥ) नेत्रीणाम् (nétrīṇām)
locative नेत्र्याम् (nétryām) नेत्र्योः (nétryoḥ) नेत्रीषु (nétrīṣu)
vocative नेत्रि (nétri) नेत्र्यौ (nétryau)
नेत्री¹ (nétrī¹)
नेत्र्यः (nétryaḥ)
नेत्रीः¹ (nétrīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ṛ-stem declension of नेतृ
singular dual plural
nominative नेतृ (nétṛ) नेतृणी (nétṛṇī) नेतॄणि (nétṝṇi)
accusative नेतृ (nétṛ) नेतृणी (nétṛṇī) नेतॄणि (nétṝṇi)
instrumental नेतृणा (nétṛṇā) नेतृभ्याम् (nétṛbhyām) नेतृभिः (nétṛbhiḥ)
dative नेतृणे (nétṛṇe) नेतृभ्याम् (nétṛbhyām) नेतृभ्यः (nétṛbhyaḥ)
ablative नेतृणः (nétṛṇaḥ) नेतृभ्याम् (nétṛbhyām) नेतृभ्यः (nétṛbhyaḥ)
genitive नेतृणः (nétṛṇaḥ) नेतृणोः (nétṛṇoḥ) नेतॄणाम् (nétṝṇām)
locative नेतृणि (nétṛṇi) नेतृणोः (nétṛṇoḥ) नेतृषु (nétṛṣu)
vocative नेतृ (nétṛ)
नेतः (nétaḥ)
नेतृणी (nétṛṇī) नेतॄणि (nétṝṇi)

References