योद्धृ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *Hyéwdʰ-tōr. By surface analysis, युध् (yudh) +‎ -तृ (-tṛ).

Pronunciation

Noun

योद्धृ • (yoddhṛ) stemm (root युध्)

  1. a fighter, warrior, soldier

Declension

Masculine ṛ-stem declension of योद्धृ
singular dual plural
nominative योद्धा (yoddhā) योद्धारौ (yoddhārau)
योद्धारा¹ (yoddhārā¹)
योद्धारः (yoddhāraḥ)
accusative योद्धारम् (yoddhāram) योद्धारौ (yoddhārau)
योद्धारा¹ (yoddhārā¹)
योद्धॄन् (yoddhṝn)
instrumental योद्ध्रा (yoddhrā) योद्धृभ्याम् (yoddhṛbhyām) योद्धृभिः (yoddhṛbhiḥ)
dative योद्ध्रे (yoddhre) योद्धृभ्याम् (yoddhṛbhyām) योद्धृभ्यः (yoddhṛbhyaḥ)
ablative योद्धुः (yoddhuḥ) योद्धृभ्याम् (yoddhṛbhyām) योद्धृभ्यः (yoddhṛbhyaḥ)
genitive योद्धुः (yoddhuḥ) योद्ध्रोः (yoddhroḥ) योद्धॄणाम् (yoddhṝṇām)
locative योद्धरि (yoddhari) योद्ध्रोः (yoddhroḥ) योद्धृषु (yoddhṛṣu)
vocative योद्धः (yoddhaḥ) योद्धारौ (yoddhārau)
योद्धारा¹ (yoddhārā¹)
योद्धारः (yoddhāraḥ)
  • ¹Vedic

Descendants

  • Paisaci Prakrit:

References