युध्

Sanskrit

Alternative forms

  • योध् (yodh)

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hyúts, from Proto-Indo-European *Hyúdʰs.

Pronunciation

Noun

युध् • (yúdh) stemf

  1. war, battle, fight, combat
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.91.21:
      अषा॑ळ्हं यु॒त्सु पृत॑नासु॒ पप्रिं॑ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम् ।
      भ॒रे॒षु॒जां सु॑क्षि॒तिं सु॒श्रव॑सं॒ जय॑न्तं॒ त्वामनु॑ मदेम सोम ॥
      áṣāḷhaṃ yutsú pṛ́tanāsu pápriṃ svarṣā́mapsā́ṃ vṛjánasya gopā́m.
      bhareṣujā́ṃ sukṣitíṃ suśrávasaṃ jáyantaṃ tvā́mánu madema soma.
      Invincible in fight, saver in battles, guard of our camp, winner of light and water,
      Born amid hymns, well-housed, exceeding famous, victor, in thee will we rejoice, O Soma.

Declension

Feminine root-stem declension of युध्
singular dual plural
nominative युत् (yút) युधौ (yúdhau)
युधा¹ (yúdhā¹)
युधः (yúdhaḥ)
accusative युधम् (yúdham) युधौ (yúdhau)
युधा¹ (yúdhā¹)
युधः (yúdhaḥ)
instrumental युधा (yudhā́) युद्भ्याम् (yudbhyā́m) युद्भिः (yudbhíḥ)
dative युधे (yudhé) युद्भ्याम् (yudbhyā́m) युद्भ्यः (yudbhyáḥ)
ablative युधः (yudháḥ) युद्भ्याम् (yudbhyā́m) युद्भ्यः (yudbhyáḥ)
genitive युधः (yudháḥ) युधोः (yudhóḥ) युधाम् (yudhā́m)
locative युधि (yudhí) युधोः (yudhóḥ) युत्सु (yutsú)
vocative युत् (yút) युधौ (yúdhau)
युधा¹ (yúdhā¹)
युधः (yúdhaḥ)
  • ¹Vedic

Derived terms

Noun

युध् • (yudh) stemm

  1. fighter, warrior, hero

Declension

Masculine root-stem declension of युध्
singular dual plural
nominative युत् (yut) युधौ (yudhau)
युधा¹ (yudhā¹)
युधः (yudhaḥ)
accusative युधम् (yudham) युधौ (yudhau)
युधा¹ (yudhā¹)
युधः (yudhaḥ)
instrumental युधा (yudhā) युद्भ्याम् (yudbhyām) युद्भिः (yudbhiḥ)
dative युधे (yudhe) युद्भ्याम् (yudbhyām) युद्भ्यः (yudbhyaḥ)
ablative युधः (yudhaḥ) युद्भ्याम् (yudbhyām) युद्भ्यः (yudbhyaḥ)
genitive युधः (yudhaḥ) युधोः (yudhoḥ) युधाम् (yudhām)
locative युधि (yudhi) युधोः (yudhoḥ) युत्सु (yutsu)
vocative युत् (yut) युधौ (yudhau)
युधा¹ (yudhā¹)
युधः (yudhaḥ)
  • ¹Vedic

Root

युध् • (yudh)

  1. to fight, battle

Derived terms

Sanskrit terms belonging to the root युध् (0 c, 8 e)
Terms derived from the Sanskrit root युध् (11 c, 0 e)
Primary Verbal Forms
  • युध्यते (yúdhyate) (Present)
  • युध्यति (yúdhyati) (Present)
  • योधति (yódhati) (Present)
  • योत्सि (yótsi) (Present)
  • योत्स्यति (yotsyáti) (Future)
  • योद्धा (yoddhā́) (Periphrastic Future)
  • अयोत्सीत् (áyotsīt) (Aorist)
  • अयोधीत् (áyodhīt) (Aorist)
  • युयोध (yuyódha) (Perfect)
Secondary Forms
  • युध्यते (yudhyáte) (Passive)
  • योधयति (yodháyati) (Causative)
  • अयूयुधत् (áyūyudhat) (Causative Aorist)
  • योध्यते (yodhyate) (Passive of Causative)
  • युयुत्सति (yúyutsati) (Desiderative)
  • युयुत्सयति (yuyutsayati) (Causative of Desiderative)
  • योयुध्यते (yoyudhyate) (Intensive)
  • योयोद्धि (yoyoddhi) (Intensive)
Non-Finite Forms
  • युद्ध (yuddhá) (Past Participle)
  • योद्धुम् (yoddhum) (Infinitive)
  • युधम् (yudham) (Infinitive)
  • युधे (yudhé) (Infinitive)
  • युधये (yudháye) (Infinitive)
  • युद्ध्वा (yuddhvā) (Gerund)
  • युद्ध्वी (yuddhvī) (Gerund)
  • युध्य (yudhya) (Gerund)
  • योध्य (yódhya) (Gerundive)
  • योद्धव्य (yoddhavya) (Gerundive)
  • योधनीय (yodhanī́ya) (Gerundive)
  • युधेन्य (yudhénya) (Gerundive)
Derived Nominal Forms
Prefixed Root Forms
  • अभियुध् (abhiyudh)
  • आयुध् (āyudh)
  • उद्युध् (udyudh)
  • नियुध् (niyudh)
  • प्रतियुध् (pratiyudh)
  • प्रयुध् (prayudh)
  • संयुध् (saṃyudh)

References

  • Mayrhofer, Manfred (1996) “YODH”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 418-419