योध्य

Sanskrit

Alternative scripts

Etymology

Gerundive of the root युध् (yudh, war, battle), from Proto-Indo-European *Hyewdʰ-.

Pronunciation

Adjective

योध्य • (yódhya) stem

  1. fit to be conquered; ought to be overcome or subdued
    • c. 1500 BCE – 1000 BCE, Ṛgveda 9.9.7:
      अवा कल्पेषु नः पुमस्तमांसि सोम योध्या
      तानि पुनान जङ्घनः ॥
      avā kalpeṣu naḥ pumastamāṃsi soma yodhyā.
      tāni punāna jaṅghanaḥ.
      Aid us in holy rites, O Man: O Pavamana, drive away the Dark shades that must be subdued.

Declension

Masculine a-stem declension of योध्य
singular dual plural
nominative योध्यः (yódhyaḥ) योध्यौ (yódhyau)
योध्या¹ (yódhyā¹)
योध्याः (yódhyāḥ)
योध्यासः¹ (yódhyāsaḥ¹)
accusative योध्यम् (yódhyam) योध्यौ (yódhyau)
योध्या¹ (yódhyā¹)
योध्यान् (yódhyān)
instrumental योध्येन (yódhyena) योध्याभ्याम् (yódhyābhyām) योध्यैः (yódhyaiḥ)
योध्येभिः¹ (yódhyebhiḥ¹)
dative योध्याय (yódhyāya) योध्याभ्याम् (yódhyābhyām) योध्येभ्यः (yódhyebhyaḥ)
ablative योध्यात् (yódhyāt) योध्याभ्याम् (yódhyābhyām) योध्येभ्यः (yódhyebhyaḥ)
genitive योध्यस्य (yódhyasya) योध्ययोः (yódhyayoḥ) योध्यानाम् (yódhyānām)
locative योध्ये (yódhye) योध्ययोः (yódhyayoḥ) योध्येषु (yódhyeṣu)
vocative योध्य (yódhya) योध्यौ (yódhyau)
योध्या¹ (yódhyā¹)
योध्याः (yódhyāḥ)
योध्यासः¹ (yódhyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of योध्या
singular dual plural
nominative योध्या (yódhyā) योध्ये (yódhye) योध्याः (yódhyāḥ)
accusative योध्याम् (yódhyām) योध्ये (yódhye) योध्याः (yódhyāḥ)
instrumental योध्यया (yódhyayā)
योध्या¹ (yódhyā¹)
योध्याभ्याम् (yódhyābhyām) योध्याभिः (yódhyābhiḥ)
dative योध्यायै (yódhyāyai) योध्याभ्याम् (yódhyābhyām) योध्याभ्यः (yódhyābhyaḥ)
ablative योध्यायाः (yódhyāyāḥ)
योध्यायै² (yódhyāyai²)
योध्याभ्याम् (yódhyābhyām) योध्याभ्यः (yódhyābhyaḥ)
genitive योध्यायाः (yódhyāyāḥ)
योध्यायै² (yódhyāyai²)
योध्ययोः (yódhyayoḥ) योध्यानाम् (yódhyānām)
locative योध्यायाम् (yódhyāyām) योध्ययोः (yódhyayoḥ) योध्यासु (yódhyāsu)
vocative योध्ये (yódhye) योध्ये (yódhye) योध्याः (yódhyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of योध्य
singular dual plural
nominative योध्यम् (yódhyam) योध्ये (yódhye) योध्यानि (yódhyāni)
योध्या¹ (yódhyā¹)
accusative योध्यम् (yódhyam) योध्ये (yódhye) योध्यानि (yódhyāni)
योध्या¹ (yódhyā¹)
instrumental योध्येन (yódhyena) योध्याभ्याम् (yódhyābhyām) योध्यैः (yódhyaiḥ)
योध्येभिः¹ (yódhyebhiḥ¹)
dative योध्याय (yódhyāya) योध्याभ्याम् (yódhyābhyām) योध्येभ्यः (yódhyebhyaḥ)
ablative योध्यात् (yódhyāt) योध्याभ्याम् (yódhyābhyām) योध्येभ्यः (yódhyebhyaḥ)
genitive योध्यस्य (yódhyasya) योध्ययोः (yódhyayoḥ) योध्यानाम् (yódhyānām)
locative योध्ये (yódhye) योध्ययोः (yódhyayoḥ) योध्येषु (yódhyeṣu)
vocative योध्य (yódhya) योध्ये (yódhye) योध्यानि (yódhyāni)
योध्या¹ (yódhyā¹)
  • ¹Vedic

Derived terms

References