गोप्तृ

Sanskrit

Alternative scripts

Etymology

गुप् (gup) +‎ -तृ (-tṛ).

Pronunciation

Noun

गोप्तृ • (goptṛ) stemm (root गुप्)

  1. guardian
  2. (at the end of a compound) one who conceals anything

Declension

Masculine ṛ-stem declension of गोप्तृ
singular dual plural
nominative गोप्ता (goptā) गोप्तारौ (goptārau)
गोप्तारा¹ (goptārā¹)
गोप्तारः (goptāraḥ)
accusative गोप्तारम् (goptāram) गोप्तारौ (goptārau)
गोप्तारा¹ (goptārā¹)
गोप्तॄन् (goptṝn)
instrumental गोप्त्रा (goptrā) गोप्तृभ्याम् (goptṛbhyām) गोप्तृभिः (goptṛbhiḥ)
dative गोप्त्रे (goptre) गोप्तृभ्याम् (goptṛbhyām) गोप्तृभ्यः (goptṛbhyaḥ)
ablative गोप्तुः (goptuḥ) गोप्तृभ्याम् (goptṛbhyām) गोप्तृभ्यः (goptṛbhyaḥ)
genitive गोप्तुः (goptuḥ) गोप्त्रोः (goptroḥ) गोप्तॄणाम् (goptṝṇām)
locative गोप्तरि (goptari) गोप्त्रोः (goptroḥ) गोप्तृषु (goptṛṣu)
vocative गोप्तः (goptaḥ) गोप्तारौ (goptārau)
गोप्तारा¹ (goptārā¹)
गोप्तारः (goptāraḥ)
  • ¹Vedic

References