गुप्त

Hindi

Etymology

    Borrowed from Sanskrit गुप्त (gupta).

    Pronunciation

    • (Delhi) IPA(key): /ɡʊpt̪/
    • Rhymes: -ʊpt̪

    Adjective

    गुप्त • (gupt) (indeclinable, Urdu spelling گپت)

    1. secret; private; hidden, clandestine; confidential
    2. cryptic; mysterious
    3. relating to the Gupta Empire (an ancient Indian empire which existed from the 4th century CE to the 6th century CE) or its rulers
      गुप्त कालgupt kālGupta age

    See also

    Proper noun

    गुप्त • (guptm

    1. a surname, Gupta

    Declension

    Declension of गुप्त (masc cons-stem)
    singular plural
    direct गुप्त
    gupt
    गुप्त
    gupt
    oblique गुप्त
    gupt
    गुप्तों
    guptõ
    vocative गुप्त
    gupt
    गुप्तो
    gupto

    Sanskrit

    Alternative scripts

    Etymology

      From the root गुप् (gup, to protect, guard; hide) +‎ -त (-ta).

      Pronunciation

      Adjective

      गुप्त • (guptá) stem (root गुप्)

      1. guarded, protected
      2. hidden, secret

      Usage notes

      • In neuter nominative singular, गुप्तम् (guptam, guptam), has the adverbial sense of "secretly."
      • In neuter locative singular, गुप्ते (gupte, gutpe), has adverbial meaning of "in a secret place."
      • Commonly used as suffix to names of Vaishya.

      Declension

      Masculine a-stem declension of गुप्त
      singular dual plural
      nominative गुप्तः (guptáḥ) गुप्तौ (guptaú)
      गुप्ता¹ (guptā́¹)
      गुप्ताः (guptā́ḥ)
      गुप्तासः¹ (guptā́saḥ¹)
      accusative गुप्तम् (guptám) गुप्तौ (guptaú)
      गुप्ता¹ (guptā́¹)
      गुप्तान् (guptā́n)
      instrumental गुप्तेन (gupténa) गुप्ताभ्याम् (guptā́bhyām) गुप्तैः (guptaíḥ)
      गुप्तेभिः¹ (guptébhiḥ¹)
      dative गुप्ताय (guptā́ya) गुप्ताभ्याम् (guptā́bhyām) गुप्तेभ्यः (guptébhyaḥ)
      ablative गुप्तात् (guptā́t) गुप्ताभ्याम् (guptā́bhyām) गुप्तेभ्यः (guptébhyaḥ)
      genitive गुप्तस्य (guptásya) गुप्तयोः (guptáyoḥ) गुप्तानाम् (guptā́nām)
      locative गुप्ते (gupté) गुप्तयोः (guptáyoḥ) गुप्तेषु (guptéṣu)
      vocative गुप्त (gúpta) गुप्तौ (gúptau)
      गुप्ता¹ (gúptā¹)
      गुप्ताः (gúptāḥ)
      गुप्तासः¹ (gúptāsaḥ¹)
      • ¹Vedic
      Feminine ā-stem declension of गुप्ता
      singular dual plural
      nominative गुप्ता (guptā́) गुप्ते (gupté) गुप्ताः (guptā́ḥ)
      accusative गुप्ताम् (guptā́m) गुप्ते (gupté) गुप्ताः (guptā́ḥ)
      instrumental गुप्तया (guptáyā)
      गुप्ता¹ (guptā́¹)
      गुप्ताभ्याम् (guptā́bhyām) गुप्ताभिः (guptā́bhiḥ)
      dative गुप्तायै (guptā́yai) गुप्ताभ्याम् (guptā́bhyām) गुप्ताभ्यः (guptā́bhyaḥ)
      ablative गुप्तायाः (guptā́yāḥ)
      गुप्तायै² (guptā́yai²)
      गुप्ताभ्याम् (guptā́bhyām) गुप्ताभ्यः (guptā́bhyaḥ)
      genitive गुप्तायाः (guptā́yāḥ)
      गुप्तायै² (guptā́yai²)
      गुप्तयोः (guptáyoḥ) गुप्तानाम् (guptā́nām)
      locative गुप्तायाम् (guptā́yām) गुप्तयोः (guptáyoḥ) गुप्तासु (guptā́su)
      vocative गुप्ते (gúpte) गुप्ते (gúpte) गुप्ताः (gúptāḥ)
      • ¹Vedic
      • ²Brāhmaṇas
      Neuter a-stem declension of गुप्त
      singular dual plural
      nominative गुप्तम् (guptám) गुप्ते (gupté) गुप्तानि (guptā́ni)
      गुप्ता¹ (guptā́¹)
      accusative गुप्तम् (guptám) गुप्ते (gupté) गुप्तानि (guptā́ni)
      गुप्ता¹ (guptā́¹)
      instrumental गुप्तेन (gupténa) गुप्ताभ्याम् (guptā́bhyām) गुप्तैः (guptaíḥ)
      गुप्तेभिः¹ (guptébhiḥ¹)
      dative गुप्ताय (guptā́ya) गुप्ताभ्याम् (guptā́bhyām) गुप्तेभ्यः (guptébhyaḥ)
      ablative गुप्तात् (guptā́t) गुप्ताभ्याम् (guptā́bhyām) गुप्तेभ्यः (guptébhyaḥ)
      genitive गुप्तस्य (guptásya) गुप्तयोः (guptáyoḥ) गुप्तानाम् (guptā́nām)
      locative गुप्ते (gupté) गुप्तयोः (guptáyoḥ) गुप्तेषु (guptéṣu)
      vocative गुप्त (gúpta) गुप्ते (gúpte) गुप्तानि (gúptāni)
      गुप्ता¹ (gúptā¹)
      • ¹Vedic

      Proper noun

      गुप्त • (guptá) stemm

      1. the Gupta dynasty
      2. the era named after the Gupta dynasty, beginning ~320 AD

      Declension

      Masculine a-stem declension of गुप्त
      singular dual plural
      nominative गुप्तः (guptáḥ) गुप्तौ (guptaú)
      गुप्ता¹ (guptā́¹)
      गुप्ताः (guptā́ḥ)
      गुप्तासः¹ (guptā́saḥ¹)
      accusative गुप्तम् (guptám) गुप्तौ (guptaú)
      गुप्ता¹ (guptā́¹)
      गुप्तान् (guptā́n)
      instrumental गुप्तेन (gupténa) गुप्ताभ्याम् (guptā́bhyām) गुप्तैः (guptaíḥ)
      गुप्तेभिः¹ (guptébhiḥ¹)
      dative गुप्ताय (guptā́ya) गुप्ताभ्याम् (guptā́bhyām) गुप्तेभ्यः (guptébhyaḥ)
      ablative गुप्तात् (guptā́t) गुप्ताभ्याम् (guptā́bhyām) गुप्तेभ्यः (guptébhyaḥ)
      genitive गुप्तस्य (guptásya) गुप्तयोः (guptáyoḥ) गुप्तानाम् (guptā́nām)
      locative गुप्ते (gupté) गुप्तयोः (guptáyoḥ) गुप्तेषु (guptéṣu)
      vocative गुप्त (gúpta) गुप्तौ (gúptau)
      गुप्ता¹ (gúptā¹)
      गुप्ताः (gúptāḥ)
      गुप्तासः¹ (gúptāsaḥ¹)
      • ¹Vedic

      References