गोपा

Sanskrit

Alternative forms

Alternative scripts

Etymology

From गो (go, cow) +‎ पा (, protecting, guarding), the latter component from Proto-Indo-European *péh₂-s, from the root *peh₂- (to guard).

Pronunciation

Noun

गोपा • (gopā́) stemm

  1. a cowherd
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.13.3:
      जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शून्न गो॒पा इर्यः॒ परि॑ज्मा ।
      jātó yádagne bhúvanā vyákhyaḥ paśū́nná gopā́ íryaḥ párijmā.
      Agni, when, born thou lookedst on all creatures, like a brisk herdsman moving round his cattle.
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.1.10.2:
      उतैनं गोपा अदृशन्नदृशन्नुदहार्यः
      utainaṃ gopā adṛśannadṛśannudahāryaḥ
      The cowherds have seen Him (Rudra), as have the maidens who fetch water.

Declension

Masculine ā-stem declension of गोपा
singular dual plural
nominative गोपाः (gopā́ḥ) गोपौ (gopaú)
गोपा¹ (gopā́¹)
गोपाः (gopā́ḥ)
accusative गोपाम् (gopā́m) गोपौ (gopaú)
गोपा¹ (gopā́¹)
गोपाः (gopā́ḥ)
गोपः² (gopáḥ²)
instrumental गोपा (gopā́) गोपाभ्याम् (gopā́bhyām) गोपाभिः (gopā́bhiḥ)
dative गोपे (gopé) गोपाभ्याम् (gopā́bhyām) गोपाभ्यः (gopā́bhyaḥ)
ablative गोपः (gopáḥ) गोपाभ्याम् (gopā́bhyām) गोपाभ्यः (gopā́bhyaḥ)
genitive गोपः (gopáḥ) गोपोः (gopóḥ) गोपानाम् (gopā́nām)
गोपाम्² (gopā́m²)
locative गोपि (gopí) गोपोः (gopóḥ) गोपासु (gopā́su)
vocative गोपाः (gópāḥ) गोपौ (gópau)
गोपा¹ (gópā¹)
गोपाः (gópāḥ)
  • ¹Vedic
  • ²Perhaps

Derived terms

  • गोपायति (gopāyáti, to guard)

See also

References