गोप

Sanskrit

Alternative scripts

Etymology

    From गो (go, cow; earth) +‎ -प (-pa, protector).

    Pronunciation

    Noun

    गोप • (gopá) stemm (feminine गोपी)

    1. cowherd, herdsman, milkman
      Synonym: गोपाल (gopāla)
      • c. 800 CE – 950 CE, Nārāyaṇa, Hitopadeśa 2.112.15:
        सा च गोपी तेन गोपेन पुनः पृष्टोवाच अरे पाप को मां महासती विरूपयितुं समर्थः ।
        sā ca gopī tena gopena punaḥ pṛṣṭovāca are pāpa ko māṃ mahāsatī virūpayituṃ samarthaḥ.
        And that cowherdess, the highly virtuous woman, asked the cowherd, O wicked one, who has the power to defile me?
    2. protector, guardian
      • c. 1500 BCE – 1000 BCE, Ṛgveda 5.62.9:
        यद्बंहि॑ष्ठं॒ नाति॒विधे॑ सुदानू॒ अच्छि॑द्रं॒ शर्म॑ भुवनस्य गोपा
        तेन॑ नो मित्रावरुणावविष्टं॒ सिषा॑सन्तो जिगी॒वांसः॑ स्याम ॥
        yádbáṃhiṣṭhaṃ nā́tivídhe sudānū ácchidraṃ śárma bhuvanasya gopā.
        téna no mitrāvaruṇāvaviṣṭaṃ síṣāsanto jigīvā́ṃsaḥ syāma.
        Bountiful guardians of the world! the shelter that is impenetrable, strongest, flawless, Aid us with that, O Varuṇa and Mitra, and when we long to win may we be victors.

    Declension

    Masculine a-stem declension of गोप
    singular dual plural
    nominative गोपः (gopáḥ) गोपौ (gopaú)
    गोपा¹ (gopā́¹)
    गोपाः (gopā́ḥ)
    गोपासः¹ (gopā́saḥ¹)
    accusative गोपम् (gopám) गोपौ (gopaú)
    गोपा¹ (gopā́¹)
    गोपान् (gopā́n)
    instrumental गोपेन (gopéna) गोपाभ्याम् (gopā́bhyām) गोपैः (gopaíḥ)
    गोपेभिः¹ (gopébhiḥ¹)
    dative गोपाय (gopā́ya) गोपाभ्याम् (gopā́bhyām) गोपेभ्यः (gopébhyaḥ)
    ablative गोपात् (gopā́t) गोपाभ्याम् (gopā́bhyām) गोपेभ्यः (gopébhyaḥ)
    genitive गोपस्य (gopásya) गोपयोः (gopáyoḥ) गोपानाम् (gopā́nām)
    locative गोपे (gopé) गोपयोः (gopáyoḥ) गोपेषु (gopéṣu)
    vocative गोप (gópa) गोपौ (gópau)
    गोपा¹ (gópā¹)
    गोपाः (gópāḥ)
    गोपासः¹ (gópāsaḥ¹)
    • ¹Vedic

    Descendants

    • Pali: gopa
    • Prakrit: 𑀕𑁄𑀯 (gova)
      • Eastern:
        • Odia: ଗୋଇ (goi)
      • Insular:
        • Dhivehi: ގޮވި (govi)
        • Sinhalese: ගොවුවා (gowuwā), ගෙවියා (gewiyā)

    References