गुप्

Sanskrit

Alternative scripts

Etymology

    Back-formation from गोपा (gopā́, protector of cows; protector, guardian), whence also गोपायति (gopāyáti, to guard).

    Pronunciation

    Root

    गुप् • (gup)

    1. to guard, defend, protect, preserve
    2. to hide, conceal
    3. (in the desiderative) to shun, detest

    Derived terms

    Sanskrit terms belonging to the root गुप् (0 c, 8 e)
    Terms derived from the Sanskrit root गुप् (3 c, 0 e)
    Primary Verbal Forms
    • गोप्स्यति (gopsyáti) (Future)
    • गोपिष्यति (gopiṣyáti) (Future)
    • गोप्ता (goptā́) (Periphrastic Future)
    • गोपिता (gopitā́) (Periphrastic Future)
    • अगौप्सीत् (ágaupsīt) (Aorist)
    • अगोपीत् (ágopīt) (Aorist)
    • जुगोप (jugópa) (Perfect)
    Secondary Forms
    • गुप्यते (gupyáte) (Passive)
    • गोपयति (gopáyati) (Causative)
    • अजूगुपत् (ájūgupat) (Causative Aorist)
    • गोप्यते (gopyáte) (Passive of Causative)
    • जुगुप्सते (jugupsate) (Desiderative)
    • जुगुप्सति (jugupsati) (Desiderative)
    • जुगुप्सिषते (jugupsiṣate) (Desiderative of Desiderative)
    • जोगुप्यते (jogupyate) (Intensive)
    Non-Finite Forms
    Derived Nominal Forms
    • गुप् (gup)
    • गुप्य (gupya)
    • गुप्ति (gúpti)
    • गोपन (gópana)
    • गोप्तृ (goptṛ́)
    • गोपिष्ठ (gópiṣṭha)
    • जुगुप्सा (jugupsā)
    • जुगुप्सन (jugupsana)
    • जुगुप्सित (jugupsita)
    • जुगुप्सनीय (jugupsanīya)
    • जुगुप्स्य (jugupsya)

    Adjective

    गुप् • (gup) stem

    1. (at the end of a compound) defending, protecting
      धर्म (dharma, law, morality) + गुप् (gup)धर्मगुप् (dharmagup, protecting or observing the law)
    2. being on one's guard or preserving one's self from

    Declension

    Masculine root-stem declension of गुप्
    singular dual plural
    nominative गुप् (gup) गुपौ (gupau)
    गुपा¹ (gupā¹)
    गुपः (gupaḥ)
    accusative गुपम् (gupam) गुपौ (gupau)
    गुपा¹ (gupā¹)
    गुपः (gupaḥ)
    instrumental गुपा (gupā) गुब्भ्याम् (gubbhyām) गुब्भिः (gubbhiḥ)
    dative गुपे (gupe) गुब्भ्याम् (gubbhyām) गुब्भ्यः (gubbhyaḥ)
    ablative गुपः (gupaḥ) गुब्भ्याम् (gubbhyām) गुब्भ्यः (gubbhyaḥ)
    genitive गुपः (gupaḥ) गुपोः (gupoḥ) गुपाम् (gupām)
    locative गुपि (gupi) गुपोः (gupoḥ) गुप्सु (gupsu)
    vocative गुप् (gup) गुपौ (gupau)
    गुपा¹ (gupā¹)
    गुपः (gupaḥ)
    • ¹Vedic
    Feminine root-stem declension of गुप्
    singular dual plural
    nominative गुप् (gup) गुपौ (gupau)
    गुपा¹ (gupā¹)
    गुपः (gupaḥ)
    accusative गुपम् (gupam) गुपौ (gupau)
    गुपा¹ (gupā¹)
    गुपः (gupaḥ)
    instrumental गुपा (gupā) गुब्भ्याम् (gubbhyām) गुब्भिः (gubbhiḥ)
    dative गुपे (gupe) गुब्भ्याम् (gubbhyām) गुब्भ्यः (gubbhyaḥ)
    ablative गुपः (gupaḥ) गुब्भ्याम् (gubbhyām) गुब्भ्यः (gubbhyaḥ)
    genitive गुपः (gupaḥ) गुपोः (gupoḥ) गुपाम् (gupām)
    locative गुपि (gupi) गुपोः (gupoḥ) गुप्सु (gupsu)
    vocative गुप् (gup) गुपौ (gupau)
    गुपा¹ (gupā¹)
    गुपः (gupaḥ)
    • ¹Vedic
    Neuter root-stem declension of गुप्
    singular dual plural
    nominative गुप् (gup) गुपी (gupī) गुम्पि (gumpi)
    accusative गुप् (gup) गुपी (gupī) गुम्पि (gumpi)
    instrumental गुपा (gupā) गुब्भ्याम् (gubbhyām) गुब्भिः (gubbhiḥ)
    dative गुपे (gupe) गुब्भ्याम् (gubbhyām) गुब्भ्यः (gubbhyaḥ)
    ablative गुपः (gupaḥ) गुब्भ्याम् (gubbhyām) गुब्भ्यः (gubbhyaḥ)
    genitive गुपः (gupaḥ) गुपोः (gupoḥ) गुपाम् (gupām)
    locative गुपि (gupi) गुपोः (gupoḥ) गुप्सु (gupsu)
    vocative गुप् (gup) गुपी (gupī) गुम्पि (gumpi)

    References

    • Otto Böhtlingk, Richard Schmidt (1879-1928) “गुप्”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016
    • Mayrhofer, Manfred (1992) “GOP”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 499-500