गोपनीय
Hindi
Etymology
Learned borrowing from Sanskrit गोपनीय (gopanīya).
Pronunciation
- (Delhi) IPA(key): /ɡoːp.niː.jᵊ/
Adjective
गोपनीय • (gopnīya) (indeclinable)
Derived terms
- गोपनीयता (gopnīytā)
References
- McGregor, Ronald Stuart (1993) “गोपनीय”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
Sanskrit
Etymology
Pronunciation
- (Vedic) IPA(key): /ɡɐw.pɐ.níː.jɐ/
- (Classical Sanskrit) IPA(key): /ɡoː.pɐ.n̪iː.jɐ/
Participle
गोपनीय • (gopanī́ya) future passive participle (root गुप्)
Adjective
गोपनीय • (gopanī́ya) stem (root गुप्)
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | गोपनीयः (gopanī́yaḥ) | गोपनीयौ (gopanī́yau) गोपनीया¹ (gopanī́yā¹) |
गोपनीयाः (gopanī́yāḥ) गोपनीयासः¹ (gopanī́yāsaḥ¹) |
| accusative | गोपनीयम् (gopanī́yam) | गोपनीयौ (gopanī́yau) गोपनीया¹ (gopanī́yā¹) |
गोपनीयान् (gopanī́yān) |
| instrumental | गोपनीयेन (gopanī́yena) | गोपनीयाभ्याम् (gopanī́yābhyām) | गोपनीयैः (gopanī́yaiḥ) गोपनीयेभिः¹ (gopanī́yebhiḥ¹) |
| dative | गोपनीयाय (gopanī́yāya) | गोपनीयाभ्याम् (gopanī́yābhyām) | गोपनीयेभ्यः (gopanī́yebhyaḥ) |
| ablative | गोपनीयात् (gopanī́yāt) | गोपनीयाभ्याम् (gopanī́yābhyām) | गोपनीयेभ्यः (gopanī́yebhyaḥ) |
| genitive | गोपनीयस्य (gopanī́yasya) | गोपनीययोः (gopanī́yayoḥ) | गोपनीयानाम् (gopanī́yānām) |
| locative | गोपनीये (gopanī́ye) | गोपनीययोः (gopanī́yayoḥ) | गोपनीयेषु (gopanī́yeṣu) |
| vocative | गोपनीय (gópanīya) | गोपनीयौ (gópanīyau) गोपनीया¹ (gópanīyā¹) |
गोपनीयाः (gópanīyāḥ) गोपनीयासः¹ (gópanīyāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | गोपनीया (gopanī́yā) | गोपनीये (gopanī́ye) | गोपनीयाः (gopanī́yāḥ) |
| accusative | गोपनीयाम् (gopanī́yām) | गोपनीये (gopanī́ye) | गोपनीयाः (gopanī́yāḥ) |
| instrumental | गोपनीयया (gopanī́yayā) गोपनीया¹ (gopanī́yā¹) |
गोपनीयाभ्याम् (gopanī́yābhyām) | गोपनीयाभिः (gopanī́yābhiḥ) |
| dative | गोपनीयायै (gopanī́yāyai) | गोपनीयाभ्याम् (gopanī́yābhyām) | गोपनीयाभ्यः (gopanī́yābhyaḥ) |
| ablative | गोपनीयायाः (gopanī́yāyāḥ) गोपनीयायै² (gopanī́yāyai²) |
गोपनीयाभ्याम् (gopanī́yābhyām) | गोपनीयाभ्यः (gopanī́yābhyaḥ) |
| genitive | गोपनीयायाः (gopanī́yāyāḥ) गोपनीयायै² (gopanī́yāyai²) |
गोपनीययोः (gopanī́yayoḥ) | गोपनीयानाम् (gopanī́yānām) |
| locative | गोपनीयायाम् (gopanī́yāyām) | गोपनीययोः (gopanī́yayoḥ) | गोपनीयासु (gopanī́yāsu) |
| vocative | गोपनीये (gópanīye) | गोपनीये (gópanīye) | गोपनीयाः (gópanīyāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | गोपनीयम् (gopanī́yam) | गोपनीये (gopanī́ye) | गोपनीयानि (gopanī́yāni) गोपनीया¹ (gopanī́yā¹) |
| accusative | गोपनीयम् (gopanī́yam) | गोपनीये (gopanī́ye) | गोपनीयानि (gopanī́yāni) गोपनीया¹ (gopanī́yā¹) |
| instrumental | गोपनीयेन (gopanī́yena) | गोपनीयाभ्याम् (gopanī́yābhyām) | गोपनीयैः (gopanī́yaiḥ) गोपनीयेभिः¹ (gopanī́yebhiḥ¹) |
| dative | गोपनीयाय (gopanī́yāya) | गोपनीयाभ्याम् (gopanī́yābhyām) | गोपनीयेभ्यः (gopanī́yebhyaḥ) |
| ablative | गोपनीयात् (gopanī́yāt) | गोपनीयाभ्याम् (gopanī́yābhyām) | गोपनीयेभ्यः (gopanī́yebhyaḥ) |
| genitive | गोपनीयस्य (gopanī́yasya) | गोपनीययोः (gopanī́yayoḥ) | गोपनीयानाम् (gopanī́yānām) |
| locative | गोपनीये (gopanī́ye) | गोपनीययोः (gopanī́yayoḥ) | गोपनीयेषु (gopanī́yeṣu) |
| vocative | गोपनीय (gópanīya) | गोपनीये (gópanīye) | गोपनीयानि (gópanīyāni) गोपनीया¹ (gópanīyā¹) |
- ¹Vedic
Derived terms
- गोपनीयता (gopanīyatā)
- गोपनीयत्व (gopanīyatva)
- संगोपनीय (saṃgopanīya)
References
- Monier Williams (1899) “गोपनीय”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page {{{1}}}.