गोपनीयता
Hindi
Etymology
Learned borrowing from Sanskrit गोपनीयता (gopanīyatā). By surface analysis, गोपनीय (gopnīya, “secret, confidential”) + -ता (-tā).
Pronunciation
- (Delhi) IPA(key): /ɡoːp.niːj.t̪ɑː/, [ɡoːp.niːj.t̪äː]
Noun
गोपनीयता • (gopnīytā) f
- privacy, secrecy, confidentiality
- Synonym: गुप्तता (guptatā)
- इस मामले का गोपनीयता बनाए रखना।
- is māmle kā gopnīytā banāe rakhnā.
- Make sure that this matter stays secret.
Declension
| singular | plural | |
|---|---|---|
| direct | गोपनीयता gopnīytā |
गोपनीयताएँ gopnīytāẽ |
| oblique | गोपनीयता gopnīytā |
गोपनीयताओं gopnīytāõ |
| vocative | गोपनीयता gopnīytā |
गोपनीयताओ gopnīytāo |
Sanskrit
Etymology
गोपनीय (gopanīya) + -ता (-tā).
Pronunciation
- (Vedic) IPA(key): /ɡɐw.pɐ.niː.jɐ.tɑː/
- (Classical Sanskrit) IPA(key): /ɡoː.pɐ.n̪iː.jɐ.t̪ɑː/
Noun
गोपनीयता • (gopanīyatā) stem, f (root गुप्)
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | गोपनीयता (gopanīyatā) | गोपनीयते (gopanīyate) | गोपनीयताः (gopanīyatāḥ) |
| accusative | गोपनीयताम् (gopanīyatām) | गोपनीयते (gopanīyate) | गोपनीयताः (gopanīyatāḥ) |
| instrumental | गोपनीयतया (gopanīyatayā) गोपनीयता¹ (gopanīyatā¹) |
गोपनीयताभ्याम् (gopanīyatābhyām) | गोपनीयताभिः (gopanīyatābhiḥ) |
| dative | गोपनीयतायै (gopanīyatāyai) | गोपनीयताभ्याम् (gopanīyatābhyām) | गोपनीयताभ्यः (gopanīyatābhyaḥ) |
| ablative | गोपनीयतायाः (gopanīyatāyāḥ) गोपनीयतायै² (gopanīyatāyai²) |
गोपनीयताभ्याम् (gopanīyatābhyām) | गोपनीयताभ्यः (gopanīyatābhyaḥ) |
| genitive | गोपनीयतायाः (gopanīyatāyāḥ) गोपनीयतायै² (gopanīyatāyai²) |
गोपनीयतयोः (gopanīyatayoḥ) | गोपनीयतानाम् (gopanīyatānām) |
| locative | गोपनीयतायाम् (gopanīyatāyām) | गोपनीयतयोः (gopanīyatayoḥ) | गोपनीयतासु (gopanīyatāsu) |
| vocative | गोपनीयते (gopanīyate) | गोपनीयते (gopanīyate) | गोपनीयताः (gopanīyatāḥ) |
- ¹Vedic
- ²Brāhmaṇas
References
- Monier Williams (1899) “गोपनीयता”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page {{{1}}}.