गोपनीयता

Hindi

Etymology

Learned borrowing from Sanskrit गोपनीयता (gopanīyatā). By surface analysis, गोपनीय (gopnīya, secret, confidential) +‎ -ता (-tā).

Pronunciation

  • (Delhi) IPA(key): /ɡoːp.niːj.t̪ɑː/, [ɡoːp.niːj.t̪äː]

Noun

गोपनीयता • (gopnīytāf

  1. privacy, secrecy, confidentiality
    Synonym: गुप्तता (guptatā)
    इस मामले का गोपनीयता बनाए रखना।
    is māmle kā gopnīytā banāe rakhnā.
    Make sure that this matter stays secret.

Declension

Declension of गोपनीयता (fem ā-stem)
singular plural
direct गोपनीयता
gopnīytā
गोपनीयताएँ
gopnīytāẽ
oblique गोपनीयता
gopnīytā
गोपनीयताओं
gopnīytāõ
vocative गोपनीयता
gopnīytā
गोपनीयताओ
gopnīytāo

Sanskrit

Etymology

गोपनीय (gopanīya) +‎ -ता (-tā).

Pronunciation

Noun

गोपनीयता • (gopanīyatā) stemf (root गुप्)

  1. concealability

Declension

Feminine ā-stem declension of गोपनीयता
singular dual plural
nominative गोपनीयता (gopanīyatā) गोपनीयते (gopanīyate) गोपनीयताः (gopanīyatāḥ)
accusative गोपनीयताम् (gopanīyatām) गोपनीयते (gopanīyate) गोपनीयताः (gopanīyatāḥ)
instrumental गोपनीयतया (gopanīyatayā)
गोपनीयता¹ (gopanīyatā¹)
गोपनीयताभ्याम् (gopanīyatābhyām) गोपनीयताभिः (gopanīyatābhiḥ)
dative गोपनीयतायै (gopanīyatāyai) गोपनीयताभ्याम् (gopanīyatābhyām) गोपनीयताभ्यः (gopanīyatābhyaḥ)
ablative गोपनीयतायाः (gopanīyatāyāḥ)
गोपनीयतायै² (gopanīyatāyai²)
गोपनीयताभ्याम् (gopanīyatābhyām) गोपनीयताभ्यः (gopanīyatābhyaḥ)
genitive गोपनीयतायाः (gopanīyatāyāḥ)
गोपनीयतायै² (gopanīyatāyai²)
गोपनीयतयोः (gopanīyatayoḥ) गोपनीयतानाम् (gopanīyatānām)
locative गोपनीयतायाम् (gopanīyatāyām) गोपनीयतयोः (gopanīyatayoḥ) गोपनीयतासु (gopanīyatāsu)
vocative गोपनीयते (gopanīyate) गोपनीयते (gopanīyate) गोपनीयताः (gopanīyatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References