वेत्तृ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *wéydtōr, from *weyd-. By surface analysis, from the root विद् (vid) +‎ -तृ (-tṛ). Cognate with Ancient Greek ἵστωρ (hístōr).

Pronunciation

Noun

वेत्तृ • (vettṛ) stemm (feminine वेत्त्री)

  1. one who knows or feels or witnesses or experiences, a knower, experiencer, witness, sage
    • c. 500 BCE – 300 BCE, Śvetāśvataropaniṣad 19:
      अपाणिपादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः ।
      स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तम् आहुर् अग्र्यं पुरुषं महान्तम्‌ ॥
      apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ.
      sa vetti vedyaṃ na ca tasyāsti vettā tam āhur agryaṃ puruṣaṃ mahāntam‌.
      Without hands and feet, He goes fast and grasps; without eyes, He sees; without ears, He hears.
      He knows whatever is to be known, yet there is no knower of him. They say He is the foremost, the great Infinite Being.

Declension

Masculine ṛ-stem declension of वेत्तृ
singular dual plural
nominative वेत्ता (véttā) वेत्तारौ (véttārau)
वेत्तारा¹ (véttārā¹)
वेत्तारः (véttāraḥ)
accusative वेत्तारम् (véttāram) वेत्तारौ (véttārau)
वेत्तारा¹ (véttārā¹)
वेत्तॄन् (véttṝn)
instrumental वेत्त्रा (véttrā) वेत्तृभ्याम् (véttṛbhyām) वेत्तृभिः (véttṛbhiḥ)
dative वेत्त्रे (véttre) वेत्तृभ्याम् (véttṛbhyām) वेत्तृभ्यः (véttṛbhyaḥ)
ablative वेत्तुः (véttuḥ) वेत्तृभ्याम् (véttṛbhyām) वेत्तृभ्यः (véttṛbhyaḥ)
genitive वेत्तुः (véttuḥ) वेत्त्रोः (véttroḥ) वेत्तॄणाम् (véttṝṇām)
locative वेत्तरि (véttari) वेत्त्रोः (véttroḥ) वेत्तृषु (véttṛṣu)
vocative वेत्तः (véttaḥ) वेत्तारौ (véttārau)
वेत्तारा¹ (véttārā¹)
वेत्तारः (véttāraḥ)
  • ¹Vedic

References