श्रोतृ

Sanskrit

Alternative scripts

Etymology

श्रु (śru) +‎ -तृ (-tṛ)

Pronunciation

Noun

श्रोतृ • (śrotṛ) stemm or f

  1. one who hears, hearing, a hearer

Declension

Masculine ṛ-stem declension of श्रोतृ
singular dual plural
nominative श्रोता (śrotā) श्रोतारौ (śrotārau)
श्रोतारा¹ (śrotārā¹)
श्रोतारः (śrotāraḥ)
accusative श्रोतारम् (śrotāram) श्रोतारौ (śrotārau)
श्रोतारा¹ (śrotārā¹)
श्रोतॄन् (śrotṝn)
instrumental श्रोत्रा (śrotrā) श्रोतृभ्याम् (śrotṛbhyām) श्रोतृभिः (śrotṛbhiḥ)
dative श्रोत्रे (śrotre) श्रोतृभ्याम् (śrotṛbhyām) श्रोतृभ्यः (śrotṛbhyaḥ)
ablative श्रोतुः (śrotuḥ) श्रोतृभ्याम् (śrotṛbhyām) श्रोतृभ्यः (śrotṛbhyaḥ)
genitive श्रोतुः (śrotuḥ) श्रोत्रोः (śrotroḥ) श्रोतॄणाम् (śrotṝṇām)
locative श्रोतरि (śrotari) श्रोत्रोः (śrotroḥ) श्रोतृषु (śrotṛṣu)
vocative श्रोतः (śrotaḥ) श्रोतारौ (śrotārau)
श्रोतारा¹ (śrotārā¹)
श्रोतारः (śrotāraḥ)
  • ¹Vedic
Feminine ṛ-stem declension of श्रोतृ
singular dual plural
nominative श्रोता (śrotā) श्रोतारौ (śrotārau)
श्रोतारा¹ (śrotārā¹)
श्रोतारः (śrotāraḥ)
accusative श्रोतारम् (śrotāram) श्रोतारौ (śrotārau)
श्रोतारा¹ (śrotārā¹)
श्रोतॄः (śrotṝḥ)
instrumental श्रोत्रा (śrotrā) श्रोतृभ्याम् (śrotṛbhyām) श्रोतृभिः (śrotṛbhiḥ)
dative श्रोत्रे (śrotre) श्रोतृभ्याम् (śrotṛbhyām) श्रोतृभ्यः (śrotṛbhyaḥ)
ablative श्रोतुः (śrotuḥ) श्रोतृभ्याम् (śrotṛbhyām) श्रोतृभ्यः (śrotṛbhyaḥ)
genitive श्रोतुः (śrotuḥ) श्रोत्रोः (śrotroḥ) श्रोतॄणाम् (śrotṝṇām)
locative श्रोतरि (śrotari) श्रोत्रोः (śrotroḥ) श्रोतृषु (śrotṛṣu)
vocative श्रोतः (śrotaḥ) श्रोतारौ (śrotārau)
श्रोतारा¹ (śrotārā¹)
श्रोतारः (śrotāraḥ)
  • ¹Vedic
Neuter ṛ-stem declension of श्रोतृ
singular dual plural
nominative श्रोतृ (śrotṛ) श्रोतृणी (śrotṛṇī) श्रोतॄणि (śrotṝṇi)
accusative श्रोतृ (śrotṛ) श्रोतृणी (śrotṛṇī) श्रोतॄणि (śrotṝṇi)
instrumental श्रोतृणा (śrotṛṇā) श्रोतृभ्याम् (śrotṛbhyām) श्रोतृभिः (śrotṛbhiḥ)
dative श्रोतृणे (śrotṛṇe) श्रोतृभ्याम् (śrotṛbhyām) श्रोतृभ्यः (śrotṛbhyaḥ)
ablative श्रोतृणः (śrotṛṇaḥ) श्रोतृभ्याम् (śrotṛbhyām) श्रोतृभ्यः (śrotṛbhyaḥ)
genitive श्रोतृणः (śrotṛṇaḥ) श्रोतृणोः (śrotṛṇoḥ) श्रोतॄणाम् (śrotṝṇām)
locative श्रोतृणि (śrotṛṇi) श्रोतृणोः (śrotṛṇoḥ) श्रोतृषु (śrotṛṣu)
vocative श्रोतृ (śrotṛ)
श्रोतः (śrotaḥ)
श्रोतृणी (śrotṛṇī) श्रोतॄणि (śrotṝṇi)

Derived terms

  • अश्रोतृ (aśrotṛ, one who does not hear)

Descendants

  • Hindi: श्रोता (śrotā, listener, audience)

References