वक्तृ

Sanskrit

Alternative scripts

Etymology

From the root वच् (vac) +‎ -तृ (-tṛ).

Pronunciation

Adjective

वक्तृ • (vaktṛ́) stem

  1. speaking, talking
  2. eloquent

Declension

Masculine ṛ-stem declension of वक्तृ
singular dual plural
nominative वक्ता (vaktā́) वक्तारौ (vaktā́rau)
वक्तारा¹ (vaktā́rā¹)
वक्तारः (vaktā́raḥ)
accusative वक्तारम् (vaktā́ram) वक्तारौ (vaktā́rau)
वक्तारा¹ (vaktā́rā¹)
वक्तॄन् (vaktṝ́n)
instrumental वक्त्रा (vaktrā́) वक्तृभ्याम् (vaktṛ́bhyām) वक्तृभिः (vaktṛ́bhiḥ)
dative वक्त्रे (vaktré) वक्तृभ्याम् (vaktṛ́bhyām) वक्तृभ्यः (vaktṛ́bhyaḥ)
ablative वक्तुः (vaktúḥ) वक्तृभ्याम् (vaktṛ́bhyām) वक्तृभ्यः (vaktṛ́bhyaḥ)
genitive वक्तुः (vaktúḥ) वक्त्रोः (vaktróḥ) वक्तॄणाम् (vaktṝṇā́m)
locative वक्तरि (vaktári) वक्त्रोः (vaktróḥ) वक्तृषु (vaktṛ́ṣu)
vocative वक्तः (váktaḥ) वक्तारौ (váktārau)
वक्तारा¹ (váktārā¹)
वक्तारः (váktāraḥ)
  • ¹Vedic
Feminine ī-stem declension of वक्त्री
singular dual plural
nominative वक्त्री (vaktrī́) वक्त्र्यौ (vaktryaù)
वक्त्री¹ (vaktrī́¹)
वक्त्र्यः (vaktryàḥ)
वक्त्रीः¹ (vaktrī́ḥ¹)
accusative वक्त्रीम् (vaktrī́m) वक्त्र्यौ (vaktryaù)
वक्त्री¹ (vaktrī́¹)
वक्त्रीः (vaktrī́ḥ)
instrumental वक्त्र्या (vaktryā́) वक्त्रीभ्याम् (vaktrī́bhyām) वक्त्रीभिः (vaktrī́bhiḥ)
dative वक्त्र्यै (vaktryaí) वक्त्रीभ्याम् (vaktrī́bhyām) वक्त्रीभ्यः (vaktrī́bhyaḥ)
ablative वक्त्र्याः (vaktryā́ḥ)
वक्त्र्यै² (vaktryaí²)
वक्त्रीभ्याम् (vaktrī́bhyām) वक्त्रीभ्यः (vaktrī́bhyaḥ)
genitive वक्त्र्याः (vaktryā́ḥ)
वक्त्र्यै² (vaktryaí²)
वक्त्र्योः (vaktryóḥ) वक्त्रीणाम् (vaktrī́ṇām)
locative वक्त्र्याम् (vaktryā́m) वक्त्र्योः (vaktryóḥ) वक्त्रीषु (vaktrī́ṣu)
vocative वक्त्रि (váktri) वक्त्र्यौ (váktryau)
वक्त्री¹ (váktrī¹)
वक्त्र्यः (váktryaḥ)
वक्त्रीः¹ (váktrīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ṛ-stem declension of वक्तृ
singular dual plural
nominative वक्तृ (vaktṛ́) वक्तृणी (vaktṛ́ṇī) वक्तॄणि (vaktṝ́ṇi)
accusative वक्तृ (vaktṛ́) वक्तृणी (vaktṛ́ṇī) वक्तॄणि (vaktṝ́ṇi)
instrumental वक्तृणा (vaktṛ́ṇā) वक्तृभ्याम् (vaktṛ́bhyām) वक्तृभिः (vaktṛ́bhiḥ)
dative वक्तृणे (vaktṛ́ṇe) वक्तृभ्याम् (vaktṛ́bhyām) वक्तृभ्यः (vaktṛ́bhyaḥ)
ablative वक्तृणः (vaktṛ́ṇaḥ) वक्तृभ्याम् (vaktṛ́bhyām) वक्तृभ्यः (vaktṛ́bhyaḥ)
genitive वक्तृणः (vaktṛ́ṇaḥ) वक्तृणोः (vaktṛ́ṇoḥ) वक्तॄणाम् (vaktṝṇā́m)
locative वक्तृणि (vaktṛ́ṇi) वक्तृणोः (vaktṛ́ṇoḥ) वक्तृषु (vaktṛ́ṣu)
vocative वक्तृ (váktṛ)
वक्तः (váktaḥ)
वक्तृणी (váktṛṇī) वक्तॄणि (váktṝṇi)

Noun

वक्तृ • (vaktṛ́) stemm

  1. speaker, orator
  2. teacher

Declension

Masculine ṛ-stem declension of वक्तृ
singular dual plural
nominative वक्ता (vaktā́) वक्तारौ (vaktā́rau)
वक्तारा¹ (vaktā́rā¹)
वक्तारः (vaktā́raḥ)
accusative वक्तारम् (vaktā́ram) वक्तारौ (vaktā́rau)
वक्तारा¹ (vaktā́rā¹)
वक्तॄन् (vaktṝ́n)
instrumental वक्त्रा (vaktrā́) वक्तृभ्याम् (vaktṛ́bhyām) वक्तृभिः (vaktṛ́bhiḥ)
dative वक्त्रे (vaktré) वक्तृभ्याम् (vaktṛ́bhyām) वक्तृभ्यः (vaktṛ́bhyaḥ)
ablative वक्तुः (vaktúḥ) वक्तृभ्याम् (vaktṛ́bhyām) वक्तृभ्यः (vaktṛ́bhyaḥ)
genitive वक्तुः (vaktúḥ) वक्त्रोः (vaktróḥ) वक्तॄणाम् (vaktṝṇā́m)
locative वक्तरि (vaktári) वक्त्रोः (vaktróḥ) वक्तृषु (vaktṛ́ṣu)
vocative वक्तः (váktaḥ) वक्तारौ (váktārau)
वक्तारा¹ (váktārā¹)
वक्तारः (váktāraḥ)
  • ¹Vedic

References