तरुतृ

Sanskrit

Etymology

From तरु (taru) +‎ -तृ (-tṛ).

Pronunciation

Adjective

तरुतृ • (tárutṛ) stem

  1. winning
  2. helpful

Declension

Masculine ṛ-stem declension of तरुतृ
singular dual plural
nominative तरुता (tárutā) तरुतारौ (tárutārau)
तरुतारा¹ (tárutārā¹)
तरुतारः (tárutāraḥ)
accusative तरुतारम् (tárutāram) तरुतारौ (tárutārau)
तरुतारा¹ (tárutārā¹)
तरुतॄन् (tárutṝn)
instrumental तरुत्रा (tárutrā) तरुतृभ्याम् (tárutṛbhyām) तरुतृभिः (tárutṛbhiḥ)
dative तरुत्रे (tárutre) तरुतृभ्याम् (tárutṛbhyām) तरुतृभ्यः (tárutṛbhyaḥ)
ablative तरुतुः (tárutuḥ) तरुतृभ्याम् (tárutṛbhyām) तरुतृभ्यः (tárutṛbhyaḥ)
genitive तरुतुः (tárutuḥ) तरुत्रोः (tárutroḥ) तरुतॄणाम् (tárutṝṇām)
locative तरुतरि (tárutari) तरुत्रोः (tárutroḥ) तरुतृषु (tárutṛṣu)
vocative तरुतः (tárutaḥ) तरुतारौ (tárutārau)
तरुतारा¹ (tárutārā¹)
तरुतारः (tárutāraḥ)
  • ¹Vedic
Feminine ṛ-stem declension of तरुतृ
singular dual plural
nominative तरुता (tárutā) तरुतारौ (tárutārau)
तरुतारा¹ (tárutārā¹)
तरुतारः (tárutāraḥ)
accusative तरुतारम् (tárutāram) तरुतारौ (tárutārau)
तरुतारा¹ (tárutārā¹)
तरुतॄः (tárutṝḥ)
instrumental तरुत्रा (tárutrā) तरुतृभ्याम् (tárutṛbhyām) तरुतृभिः (tárutṛbhiḥ)
dative तरुत्रे (tárutre) तरुतृभ्याम् (tárutṛbhyām) तरुतृभ्यः (tárutṛbhyaḥ)
ablative तरुतुः (tárutuḥ) तरुतृभ्याम् (tárutṛbhyām) तरुतृभ्यः (tárutṛbhyaḥ)
genitive तरुतुः (tárutuḥ) तरुत्रोः (tárutroḥ) तरुतॄणाम् (tárutṝṇām)
locative तरुतरि (tárutari) तरुत्रोः (tárutroḥ) तरुतृषु (tárutṛṣu)
vocative तरुतः (tárutaḥ) तरुतारौ (tárutārau)
तरुतारा¹ (tárutārā¹)
तरुतारः (tárutāraḥ)
  • ¹Vedic
Neuter ṛ-stem declension of तरुतृ
singular dual plural
nominative तरुतृ (tárutṛ) तरुतृणी (tárutṛṇī) तरुतॄणि (tárutṝṇi)
accusative तरुतृ (tárutṛ) तरुतृणी (tárutṛṇī) तरुतॄणि (tárutṝṇi)
instrumental तरुतृणा (tárutṛṇā) तरुतृभ्याम् (tárutṛbhyām) तरुतृभिः (tárutṛbhiḥ)
dative तरुतृणे (tárutṛṇe) तरुतृभ्याम् (tárutṛbhyām) तरुतृभ्यः (tárutṛbhyaḥ)
ablative तरुतृणः (tárutṛṇaḥ) तरुतृभ्याम् (tárutṛbhyām) तरुतृभ्यः (tárutṛbhyaḥ)
genitive तरुतृणः (tárutṛṇaḥ) तरुतृणोः (tárutṛṇoḥ) तरुतॄणाम् (tárutṝṇām)
locative तरुतृणि (tárutṛṇi) तरुतृणोः (tárutṛṇoḥ) तरुतृषु (tárutṛṣu)
vocative तरुतृ (tárutṛ)
तरुतः (tárutaḥ)
तरुतृणी (tárutṛṇī) तरुतॄणि (tárutṝṇi)

Noun

तरुतृ • (tarutṛ́) stemm

  1. conqueror
  2. impeller

Declension

Masculine ṛ-stem declension of तरुतृ
singular dual plural
nominative तरुता (tarutā́) तरुतारौ (tarutā́rau)
तरुतारा¹ (tarutā́rā¹)
तरुतारः (tarutā́raḥ)
accusative तरुतारम् (tarutā́ram) तरुतारौ (tarutā́rau)
तरुतारा¹ (tarutā́rā¹)
तरुतॄन् (tarutṝ́n)
instrumental तरुत्रा (tarutrā́) तरुतृभ्याम् (tarutṛ́bhyām) तरुतृभिः (tarutṛ́bhiḥ)
dative तरुत्रे (tarutré) तरुतृभ्याम् (tarutṛ́bhyām) तरुतृभ्यः (tarutṛ́bhyaḥ)
ablative तरुतुः (tarutúḥ) तरुतृभ्याम् (tarutṛ́bhyām) तरुतृभ्यः (tarutṛ́bhyaḥ)
genitive तरुतुः (tarutúḥ) तरुत्रोः (tarutróḥ) तरुतॄणाम् (tarutṝṇā́m)
locative तरुतरि (tarutári) तरुत्रोः (tarutróḥ) तरुतृषु (tarutṛ́ṣu)
vocative तरुतः (tárutaḥ) तरुतारौ (tárutārau)
तरुतारा¹ (tárutārā¹)
तरुतारः (tárutāraḥ)
  • ¹Vedic

References