तरु

Pali

Alternative forms

Noun

तरु m

  1. Devanagari script form of taru

Declension

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

Perhaps a reborrowing from a Middle Indo-Aryan form of त्वर्.

Adjective

तरु • (táru) stem

  1. quick
  2. (as a substantive) speediness
Declension
Masculine u-stem declension of तरु
singular dual plural
nominative तरुः (táruḥ) तरू (tárū) तरवः (táravaḥ)
accusative तरुम् (tárum) तरू (tárū) तरून् (tárūn)
instrumental तरुणा (táruṇā)
तर्वा¹ (tárvā¹)
तरुभ्याम् (tárubhyām) तरुभिः (tárubhiḥ)
dative तरवे (tárave)
तर्वे¹ (tárve¹)
तरुभ्याम् (tárubhyām) तरुभ्यः (tárubhyaḥ)
ablative तरोः (tároḥ)
तर्वः¹ (tárvaḥ¹)
तरुभ्याम् (tárubhyām) तरुभ्यः (tárubhyaḥ)
genitive तरोः (tároḥ)
तर्वः¹ (tárvaḥ¹)
तर्वोः (tárvoḥ) तरूणाम् (tárūṇām)
locative तरौ (tárau) तर्वोः (tárvoḥ) तरुषु (táruṣu)
vocative तरो (táro) तरू (tárū) तरवः (táravaḥ)
  • ¹Vedic
Feminine u-stem declension of तरु
singular dual plural
nominative तरुः (táruḥ) तरू (tárū) तरवः (táravaḥ)
accusative तरुम् (tárum) तरू (tárū) तरूः (tárūḥ)
instrumental तर्वा (tárvā) तरुभ्याम् (tárubhyām) तरुभिः (tárubhiḥ)
dative तरवे (tárave)
तर्वै¹ (tárvai¹)
तरुभ्याम् (tárubhyām) तरुभ्यः (tárubhyaḥ)
ablative तरोः (tároḥ)
तर्वाः¹ (tárvāḥ¹)
तर्वै² (tárvai²)
तरुभ्याम् (tárubhyām) तरुभ्यः (tárubhyaḥ)
genitive तरोः (tároḥ)
तर्वाः¹ (tárvāḥ¹)
तर्वै² (tárvai²)
तर्वोः (tárvoḥ) तरूणाम् (tárūṇām)
locative तरौ (tárau)
तर्वाम्¹ (tárvām¹)
तर्वोः (tárvoḥ) तरुषु (táruṣu)
vocative तरो (táro) तरू (tárū) तरवः (táravaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of तरु
singular dual plural
nominative तरु (táru) तरुणी (táruṇī) तरूणि (tárūṇi)
तरु¹ (táru¹)
तरू¹ (tárū¹)
accusative तरु (táru) तरुणी (táruṇī) तरूणि (tárūṇi)
तरु¹ (táru¹)
तरू¹ (tárū¹)
instrumental तरुणा (táruṇā)
तर्वा¹ (tárvā¹)
तरुभ्याम् (tárubhyām) तरुभिः (tárubhiḥ)
dative तरुणे (táruṇe)
तरवे (tárave)
तर्वे¹ (tárve¹)
तरुभ्याम् (tárubhyām) तरुभ्यः (tárubhyaḥ)
ablative तरुणः (táruṇaḥ)
तरोः (tároḥ)
तर्वः¹ (tárvaḥ¹)
तरुभ्याम् (tárubhyām) तरुभ्यः (tárubhyaḥ)
genitive तरुणः (táruṇaḥ)
तरोः (tároḥ)
तर्वः¹ (tárvaḥ¹)
तरुणोः (táruṇoḥ)
तर्वोः (tárvoḥ)
तरूणाम् (tárūṇām)
locative तरुणि (táruṇi)
तरौ (tárau)
तरुणोः (táruṇoḥ)
तर्वोः (tárvoḥ)
तरुषु (táruṣu)
vocative तरु (táru)
तरो (táro)
तरुणी (táruṇī) तरूणि (tárūṇi)
तरु¹ (táru¹)
तरू¹ (tárū¹)
  • ¹Vedic

Etymology 2

Unknown. Possibly inherited from Proto-Indo-Iranian, from another IE language (most probably Anatolian, compare Hittite 𒋫𒊒 (taru, tree) ultimately from PIE Proto-Indo-European *dóru; Doublet of दारु (dāru), in which case. However, no Iranian or Nuristani cognates are attested, so this may not be a correct etymology.

Noun

तरु • (taru) stemm

  1. tree
Declension
Masculine u-stem declension of तरु
singular dual plural
nominative तरुः (taruḥ) तरू (tarū) तरवः (taravaḥ)
accusative तरुम् (tarum) तरू (tarū) तरून् (tarūn)
instrumental तरुणा (taruṇā) तरुभ्याम् (tarubhyām) तरुभिः (tarubhiḥ)
dative तरवे (tarave) तरुभ्याम् (tarubhyām) तरुभ्यः (tarubhyaḥ)
ablative तरोः (taroḥ) तरुभ्याम् (tarubhyām) तरुभ्यः (tarubhyaḥ)
genitive तरोः (taroḥ) तर्वोः (tarvoḥ) तरूणाम् (tarūṇām)
locative तरौ (tarau) तर्वोः (tarvoḥ) तरुषु (taruṣu)
vocative तरो (taro) तरू (tarū) तरवः (taravaḥ)
Descendants
  • Gujarati: તરુ (taru)
  • Pali: taru
  • Telugu: తరువు (taruvu)