यन्तृ

Sanskrit

Alternative scripts

Etymology

From यम् (yam) +‎ -तृ (-tṛ).

Pronunciation

Adjective

यन्तृ • (yantṛ) stem

  1. restraining, limiting, withholding from
  2. fixing, establishing
  3. granting, bestowing

Declension

Masculine ṛ-stem declension of यन्तृ
singular dual plural
nominative यन्ता (yantā) यन्तारौ (yantārau)
यन्तारा¹ (yantārā¹)
यन्तारः (yantāraḥ)
accusative यन्तारम् (yantāram) यन्तारौ (yantārau)
यन्तारा¹ (yantārā¹)
यन्तॄन् (yantṝn)
instrumental यन्त्रा (yantrā) यन्तृभ्याम् (yantṛbhyām) यन्तृभिः (yantṛbhiḥ)
dative यन्त्रे (yantre) यन्तृभ्याम् (yantṛbhyām) यन्तृभ्यः (yantṛbhyaḥ)
ablative यन्तुः (yantuḥ) यन्तृभ्याम् (yantṛbhyām) यन्तृभ्यः (yantṛbhyaḥ)
genitive यन्तुः (yantuḥ) यन्त्रोः (yantroḥ) यन्तॄणाम् (yantṝṇām)
locative यन्तरि (yantari) यन्त्रोः (yantroḥ) यन्तृषु (yantṛṣu)
vocative यन्तः (yantaḥ) यन्तारौ (yantārau)
यन्तारा¹ (yantārā¹)
यन्तारः (yantāraḥ)
  • ¹Vedic
Feminine ī-stem declension of यन्त्री
singular dual plural
nominative यन्त्री (yantrī) यन्त्र्यौ (yantryau)
यन्त्री¹ (yantrī¹)
यन्त्र्यः (yantryaḥ)
यन्त्रीः¹ (yantrīḥ¹)
accusative यन्त्रीम् (yantrīm) यन्त्र्यौ (yantryau)
यन्त्री¹ (yantrī¹)
यन्त्रीः (yantrīḥ)
instrumental यन्त्र्या (yantryā) यन्त्रीभ्याम् (yantrībhyām) यन्त्रीभिः (yantrībhiḥ)
dative यन्त्र्यै (yantryai) यन्त्रीभ्याम् (yantrībhyām) यन्त्रीभ्यः (yantrībhyaḥ)
ablative यन्त्र्याः (yantryāḥ)
यन्त्र्यै² (yantryai²)
यन्त्रीभ्याम् (yantrībhyām) यन्त्रीभ्यः (yantrībhyaḥ)
genitive यन्त्र्याः (yantryāḥ)
यन्त्र्यै² (yantryai²)
यन्त्र्योः (yantryoḥ) यन्त्रीणाम् (yantrīṇām)
locative यन्त्र्याम् (yantryām) यन्त्र्योः (yantryoḥ) यन्त्रीषु (yantrīṣu)
vocative यन्त्रि (yantri) यन्त्र्यौ (yantryau)
यन्त्री¹ (yantrī¹)
यन्त्र्यः (yantryaḥ)
यन्त्रीः¹ (yantrīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ṛ-stem declension of यन्तृ
singular dual plural
nominative यन्तृ (yantṛ) यन्तृणी (yantṛṇī) यन्तॄणि (yantṝṇi)
accusative यन्तृ (yantṛ) यन्तृणी (yantṛṇī) यन्तॄणि (yantṝṇi)
instrumental यन्तृणा (yantṛṇā) यन्तृभ्याम् (yantṛbhyām) यन्तृभिः (yantṛbhiḥ)
dative यन्तृणे (yantṛṇe) यन्तृभ्याम् (yantṛbhyām) यन्तृभ्यः (yantṛbhyaḥ)
ablative यन्तृणः (yantṛṇaḥ) यन्तृभ्याम् (yantṛbhyām) यन्तृभ्यः (yantṛbhyaḥ)
genitive यन्तृणः (yantṛṇaḥ) यन्तृणोः (yantṛṇoḥ) यन्तॄणाम् (yantṝṇām)
locative यन्तृणि (yantṛṇi) यन्तृणोः (yantṛṇoḥ) यन्तृषु (yantṛṣu)
vocative यन्तृ (yantṛ)
यन्तः (yantaḥ)
यन्तृणी (yantṛṇī) यन्तॄणि (yantṝṇi)

Noun

यन्तृ • (yantṛ) stemm

  1. a driver (of horses or elephants), charioteer
  2. a ruler, governor, manager, guide

Declension

Masculine ṛ-stem declension of यन्तृ
singular dual plural
nominative यन्ता (yantā) यन्तारौ (yantārau)
यन्तारा¹ (yantārā¹)
यन्तारः (yantāraḥ)
accusative यन्तारम् (yantāram) यन्तारौ (yantārau)
यन्तारा¹ (yantārā¹)
यन्तॄन् (yantṝn)
instrumental यन्त्रा (yantrā) यन्तृभ्याम् (yantṛbhyām) यन्तृभिः (yantṛbhiḥ)
dative यन्त्रे (yantre) यन्तृभ्याम् (yantṛbhyām) यन्तृभ्यः (yantṛbhyaḥ)
ablative यन्तुः (yantuḥ) यन्तृभ्याम् (yantṛbhyām) यन्तृभ्यः (yantṛbhyaḥ)
genitive यन्तुः (yantuḥ) यन्त्रोः (yantroḥ) यन्तॄणाम् (yantṝṇām)
locative यन्तरि (yantari) यन्त्रोः (yantroḥ) यन्तृषु (yantṛṣu)
vocative यन्तः (yantaḥ) यन्तारौ (yantārau)
यन्तारा¹ (yantārā¹)
यन्तारः (yantāraḥ)
  • ¹Vedic

References