गर्जन

See also: गरजना

Sanskrit

Alternative scripts

Noun

गर्जन • (garjana) stemn (root गृज्)

  1. roar, bellow
  2. thunder, rumble
  3. grunt, growl

Declension

Neuter a-stem declension of गर्जन
singular dual plural
nominative गर्जनम् (garjanam) गर्जने (garjane) गर्जनानि (garjanāni)
accusative गर्जनम् (garjanam) गर्जने (garjane) गर्जनानि (garjanāni)
instrumental गर्जनेन (garjanena) गर्जनाभ्याम् (garjanābhyām) गर्जनैः (garjanaiḥ)
dative गर्जनाय (garjanāya) गर्जनाभ्याम् (garjanābhyām) गर्जनेभ्यः (garjanebhyaḥ)
ablative गर्जनात् (garjanāt) गर्जनाभ्याम् (garjanābhyām) गर्जनेभ्यः (garjanebhyaḥ)
genitive गर्जनस्य (garjanasya) गर्जनयोः (garjanayoḥ) गर्जनानाम् (garjanānām)
locative गर्जने (garjane) गर्जनयोः (garjanayoḥ) गर्जनेषु (garjaneṣu)
vocative गर्जन (garjana) गर्जने (garjane) गर्जनानि (garjanāni)

Descendants

  • Tamil: கர்ஜ்ஜனை (karjjaṉai), கர்ஜனை (karjaṉai)