गाढ

Marathi

Etymology

Inherited from Old Marathi 𑘐𑘰𑘛 (gāḍha), from Maharastri Prakrit 𑀕𑀸𑀠 (gāḍha), from Sanskrit गाढ (gāḍha), from the root गाह् (gāh).[1] Cognate with Gujarati ગાઢું (gāḍhũ), Hindustani گَاڑَھا (gāṛhā) / गाढ़ा (gāṛhā), Sindhi ڳاڙهو / ॻाढ़ो, Nepali गाढा (gāḍhā), Kholosi gahro.

Pronunciation

  • IPA(key): /ɡaɖʱ/

Adverb

गाढ • (gāḍh)

  1. deeply
    गाढ झोपणेgāḍh jhopṇeto sleep soundly

References

  1. ^ Turner, Ralph Lilley (1969–1985) “gāḍha”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading

  • Berntsen, Maxine (1982–1983) “गाढ”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Molesworth, James Thomas (1857) “गाढ”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950) “गाढ”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ)

Sanskrit

Alternative scripts

Etymology

    Derived from the root गाह् (gāh).

    Pronunciation

    Adjective

    गाढ • (gāḍha) stem (root गाह्)

    1. dived into, bathed in
    2. deeply entered, pressed together, tightly drawn, closely fastened, close, fast
    3. thick, dense
    4. strong, vehement, firm
    5. very much, excessive, heavy

    Declension

    Masculine a-stem declension of गाढ
    singular dual plural
    nominative गाढः (gāḍhaḥ) गाढौ (gāḍhau)
    गाढा¹ (gāḍhā¹)
    गाढाः (gāḍhāḥ)
    गाढासः¹ (gāḍhāsaḥ¹)
    accusative गाढम् (gāḍham) गाढौ (gāḍhau)
    गाढा¹ (gāḍhā¹)
    गाढान् (gāḍhān)
    instrumental गाढेन (gāḍhena) गाढाभ्याम् (gāḍhābhyām) गाढैः (gāḍhaiḥ)
    गाढेभिः¹ (gāḍhebhiḥ¹)
    dative गाढाय (gāḍhāya) गाढाभ्याम् (gāḍhābhyām) गाढेभ्यः (gāḍhebhyaḥ)
    ablative गाढात् (gāḍhāt) गाढाभ्याम् (gāḍhābhyām) गाढेभ्यः (gāḍhebhyaḥ)
    genitive गाढस्य (gāḍhasya) गाढयोः (gāḍhayoḥ) गाढानाम् (gāḍhānām)
    locative गाढे (gāḍhe) गाढयोः (gāḍhayoḥ) गाढेषु (gāḍheṣu)
    vocative गाढ (gāḍha) गाढौ (gāḍhau)
    गाढा¹ (gāḍhā¹)
    गाढाः (gāḍhāḥ)
    गाढासः¹ (gāḍhāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of गाढा
    singular dual plural
    nominative गाढा (gāḍhā) गाढे (gāḍhe) गाढाः (gāḍhāḥ)
    accusative गाढाम् (gāḍhām) गाढे (gāḍhe) गाढाः (gāḍhāḥ)
    instrumental गाढया (gāḍhayā)
    गाढा¹ (gāḍhā¹)
    गाढाभ्याम् (gāḍhābhyām) गाढाभिः (gāḍhābhiḥ)
    dative गाढायै (gāḍhāyai) गाढाभ्याम् (gāḍhābhyām) गाढाभ्यः (gāḍhābhyaḥ)
    ablative गाढायाः (gāḍhāyāḥ)
    गाढायै² (gāḍhāyai²)
    गाढाभ्याम् (gāḍhābhyām) गाढाभ्यः (gāḍhābhyaḥ)
    genitive गाढायाः (gāḍhāyāḥ)
    गाढायै² (gāḍhāyai²)
    गाढयोः (gāḍhayoḥ) गाढानाम् (gāḍhānām)
    locative गाढायाम् (gāḍhāyām) गाढयोः (gāḍhayoḥ) गाढासु (gāḍhāsu)
    vocative गाढे (gāḍhe) गाढे (gāḍhe) गाढाः (gāḍhāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of गाढ
    singular dual plural
    nominative गाढम् (gāḍham) गाढे (gāḍhe) गाढानि (gāḍhāni)
    गाढा¹ (gāḍhā¹)
    accusative गाढम् (gāḍham) गाढे (gāḍhe) गाढानि (gāḍhāni)
    गाढा¹ (gāḍhā¹)
    instrumental गाढेन (gāḍhena) गाढाभ्याम् (gāḍhābhyām) गाढैः (gāḍhaiḥ)
    गाढेभिः¹ (gāḍhebhiḥ¹)
    dative गाढाय (gāḍhāya) गाढाभ्याम् (gāḍhābhyām) गाढेभ्यः (gāḍhebhyaḥ)
    ablative गाढात् (gāḍhāt) गाढाभ्याम् (gāḍhābhyām) गाढेभ्यः (gāḍhebhyaḥ)
    genitive गाढस्य (gāḍhasya) गाढयोः (gāḍhayoḥ) गाढानाम् (gāḍhānām)
    locative गाढे (gāḍhe) गाढयोः (gāḍhayoḥ) गाढेषु (gāḍheṣu)
    vocative गाढ (gāḍha) गाढे (gāḍhe) गाढानि (gāḍhāni)
    गाढा¹ (gāḍhā¹)
    • ¹Vedic

    Descendants

    • Ashokan Prakrit:
      • Maharastri Prakrit: 𑀕𑀸𑀠 (gāḍha)
        • Old Marathi: 𑘐𑘰𑘛 (gāḍha)
      • Sauraseni Prakrit: 𑀕𑀸𑀠 (gāḍha)
        • Gurjara Apabhramsa:
          • Gujarati: ગાઢું (gāḍhũ)
        • Sauraseni Apabhramsa:
      • Khasa Prakrit:
      • Paisaci Prakrit:
        • Vracada Apabhramsa:
          • Kholosi: gahro
          • Sindhi:
            Arabic script: ڳاڙهو
            Devanagari script: ॻाढ़ो

    References