गूढ

Sanskrit

Alternative forms

Alternative scripts

Etymology

From Proto-Indo-Aryan *gʰuẓḍʰás, from Proto-Indo-Iranian *gʰuždʰás, from *gʰawȷ́ʰ- (to hide, conceal). See गूहति (gū́hati) for cognates.

Pronunciation

Adjective

गूढ • (gūḍhá) stem (root गुह्)

  1. covered, hidden, concealed
  2. secret, private
  3. disguised

Declension

Masculine a-stem declension of गूढ
singular dual plural
nominative गूढः (gūḍháḥ) गूढौ (gūḍhaú)
गूढा¹ (gūḍhā́¹)
गूढाः (gūḍhā́ḥ)
गूढासः¹ (gūḍhā́saḥ¹)
accusative गूढम् (gūḍhám) गूढौ (gūḍhaú)
गूढा¹ (gūḍhā́¹)
गूढान् (gūḍhā́n)
instrumental गूढेन (gūḍhéna) गूढाभ्याम् (gūḍhā́bhyām) गूढैः (gūḍhaíḥ)
गूढेभिः¹ (gūḍhébhiḥ¹)
dative गूढाय (gūḍhā́ya) गूढाभ्याम् (gūḍhā́bhyām) गूढेभ्यः (gūḍhébhyaḥ)
ablative गूढात् (gūḍhā́t) गूढाभ्याम् (gūḍhā́bhyām) गूढेभ्यः (gūḍhébhyaḥ)
genitive गूढस्य (gūḍhásya) गूढयोः (gūḍháyoḥ) गूढानाम् (gūḍhā́nām)
locative गूढे (gūḍhé) गूढयोः (gūḍháyoḥ) गूढेषु (gūḍhéṣu)
vocative गूढ (gū́ḍha) गूढौ (gū́ḍhau)
गूढा¹ (gū́ḍhā¹)
गूढाः (gū́ḍhāḥ)
गूढासः¹ (gū́ḍhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of गूढा
singular dual plural
nominative गूढा (gūḍhā́) गूढे (gūḍhé) गूढाः (gūḍhā́ḥ)
accusative गूढाम् (gūḍhā́m) गूढे (gūḍhé) गूढाः (gūḍhā́ḥ)
instrumental गूढया (gūḍháyā)
गूढा¹ (gūḍhā́¹)
गूढाभ्याम् (gūḍhā́bhyām) गूढाभिः (gūḍhā́bhiḥ)
dative गूढायै (gūḍhā́yai) गूढाभ्याम् (gūḍhā́bhyām) गूढाभ्यः (gūḍhā́bhyaḥ)
ablative गूढायाः (gūḍhā́yāḥ)
गूढायै² (gūḍhā́yai²)
गूढाभ्याम् (gūḍhā́bhyām) गूढाभ्यः (gūḍhā́bhyaḥ)
genitive गूढायाः (gūḍhā́yāḥ)
गूढायै² (gūḍhā́yai²)
गूढयोः (gūḍháyoḥ) गूढानाम् (gūḍhā́nām)
locative गूढायाम् (gūḍhā́yām) गूढयोः (gūḍháyoḥ) गूढासु (gūḍhā́su)
vocative गूढे (gū́ḍhe) गूढे (gū́ḍhe) गूढाः (gū́ḍhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गूढ
singular dual plural
nominative गूढम् (gūḍhám) गूढे (gūḍhé) गूढानि (gūḍhā́ni)
गूढा¹ (gūḍhā́¹)
accusative गूढम् (gūḍhám) गूढे (gūḍhé) गूढानि (gūḍhā́ni)
गूढा¹ (gūḍhā́¹)
instrumental गूढेन (gūḍhéna) गूढाभ्याम् (gūḍhā́bhyām) गूढैः (gūḍhaíḥ)
गूढेभिः¹ (gūḍhébhiḥ¹)
dative गूढाय (gūḍhā́ya) गूढाभ्याम् (gūḍhā́bhyām) गूढेभ्यः (gūḍhébhyaḥ)
ablative गूढात् (gūḍhā́t) गूढाभ्याम् (gūḍhā́bhyām) गूढेभ्यः (gūḍhébhyaḥ)
genitive गूढस्य (gūḍhásya) गूढयोः (gūḍháyoḥ) गूढानाम् (gūḍhā́nām)
locative गूढे (gūḍhé) गूढयोः (gūḍháyoḥ) गूढेषु (gūḍhéṣu)
vocative गूढ (gū́ḍha) गूढे (gū́ḍhe) गूढानि (gū́ḍhāni)
गूढा¹ (gū́ḍhā¹)
  • ¹Vedic

Descendants

  • Pali: gūḷha
  • Prakrit: 𑀕𑀽𑀠 (gūḍha)
    • Central:
      • Braj: गूढ़ौ (gūṛhau)
      • Hindustani:
        Hindi: गूढ़ा (gūṛhā)
    • Northwestern:
      • Punjabi: gūṛhā
        Gurmukhi script: ਗੂੜ੍ਹਾ
        Shahmukhi script: گُوڑھا
      • Sindhi: g̠ūṛho
        Arabic script: ڳُوڙهو
        Devanagari script: ॻूढ़ो
    • Southern:

References