गाणपत्य

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of गणपति (gaṇapati) with a -य (-ya) extension.

Pronunciation

Adjective

गाणपत्य • (gāṇapatya) stem

  1. of or relating to Ganapati (Hindu deity)

Declension

Masculine a-stem declension of गाणपत्य
singular dual plural
nominative गाणपत्यः (gāṇapatyaḥ) गाणपत्यौ (gāṇapatyau)
गाणपत्या¹ (gāṇapatyā¹)
गाणपत्याः (gāṇapatyāḥ)
गाणपत्यासः¹ (gāṇapatyāsaḥ¹)
accusative गाणपत्यम् (gāṇapatyam) गाणपत्यौ (gāṇapatyau)
गाणपत्या¹ (gāṇapatyā¹)
गाणपत्यान् (gāṇapatyān)
instrumental गाणपत्येन (gāṇapatyena) गाणपत्याभ्याम् (gāṇapatyābhyām) गाणपत्यैः (gāṇapatyaiḥ)
गाणपत्येभिः¹ (gāṇapatyebhiḥ¹)
dative गाणपत्याय (gāṇapatyāya) गाणपत्याभ्याम् (gāṇapatyābhyām) गाणपत्येभ्यः (gāṇapatyebhyaḥ)
ablative गाणपत्यात् (gāṇapatyāt) गाणपत्याभ्याम् (gāṇapatyābhyām) गाणपत्येभ्यः (gāṇapatyebhyaḥ)
genitive गाणपत्यस्य (gāṇapatyasya) गाणपत्ययोः (gāṇapatyayoḥ) गाणपत्यानाम् (gāṇapatyānām)
locative गाणपत्ये (gāṇapatye) गाणपत्ययोः (gāṇapatyayoḥ) गाणपत्येषु (gāṇapatyeṣu)
vocative गाणपत्य (gāṇapatya) गाणपत्यौ (gāṇapatyau)
गाणपत्या¹ (gāṇapatyā¹)
गाणपत्याः (gāṇapatyāḥ)
गाणपत्यासः¹ (gāṇapatyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of गाणपत्या
singular dual plural
nominative गाणपत्या (gāṇapatyā) गाणपत्ये (gāṇapatye) गाणपत्याः (gāṇapatyāḥ)
accusative गाणपत्याम् (gāṇapatyām) गाणपत्ये (gāṇapatye) गाणपत्याः (gāṇapatyāḥ)
instrumental गाणपत्यया (gāṇapatyayā)
गाणपत्या¹ (gāṇapatyā¹)
गाणपत्याभ्याम् (gāṇapatyābhyām) गाणपत्याभिः (gāṇapatyābhiḥ)
dative गाणपत्यायै (gāṇapatyāyai) गाणपत्याभ्याम् (gāṇapatyābhyām) गाणपत्याभ्यः (gāṇapatyābhyaḥ)
ablative गाणपत्यायाः (gāṇapatyāyāḥ)
गाणपत्यायै² (gāṇapatyāyai²)
गाणपत्याभ्याम् (gāṇapatyābhyām) गाणपत्याभ्यः (gāṇapatyābhyaḥ)
genitive गाणपत्यायाः (gāṇapatyāyāḥ)
गाणपत्यायै² (gāṇapatyāyai²)
गाणपत्ययोः (gāṇapatyayoḥ) गाणपत्यानाम् (gāṇapatyānām)
locative गाणपत्यायाम् (gāṇapatyāyām) गाणपत्ययोः (gāṇapatyayoḥ) गाणपत्यासु (gāṇapatyāsu)
vocative गाणपत्ये (gāṇapatye) गाणपत्ये (gāṇapatye) गाणपत्याः (gāṇapatyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गाणपत्य
singular dual plural
nominative गाणपत्यम् (gāṇapatyam) गाणपत्ये (gāṇapatye) गाणपत्यानि (gāṇapatyāni)
गाणपत्या¹ (gāṇapatyā¹)
accusative गाणपत्यम् (gāṇapatyam) गाणपत्ये (gāṇapatye) गाणपत्यानि (gāṇapatyāni)
गाणपत्या¹ (gāṇapatyā¹)
instrumental गाणपत्येन (gāṇapatyena) गाणपत्याभ्याम् (gāṇapatyābhyām) गाणपत्यैः (gāṇapatyaiḥ)
गाणपत्येभिः¹ (gāṇapatyebhiḥ¹)
dative गाणपत्याय (gāṇapatyāya) गाणपत्याभ्याम् (gāṇapatyābhyām) गाणपत्येभ्यः (gāṇapatyebhyaḥ)
ablative गाणपत्यात् (gāṇapatyāt) गाणपत्याभ्याम् (gāṇapatyābhyām) गाणपत्येभ्यः (gāṇapatyebhyaḥ)
genitive गाणपत्यस्य (gāṇapatyasya) गाणपत्ययोः (gāṇapatyayoḥ) गाणपत्यानाम् (gāṇapatyānām)
locative गाणपत्ये (gāṇapatye) गाणपत्ययोः (gāṇapatyayoḥ) गाणपत्येषु (gāṇapatyeṣu)
vocative गाणपत्य (gāṇapatya) गाणपत्ये (gāṇapatye) गाणपत्यानि (gāṇapatyāni)
गाणपत्या¹ (gāṇapatyā¹)
  • ¹Vedic

Noun

गाणपत्य • (gāṇapatya) stemm

  1. a follower, worshipper or disciple of Ganapati
    • Mudgala Purāṇa 1.12.23:
      गाणपत्या महाभागास् तेषां सङ्गः सदास्तु मे ।
      तेषां मध्ये तथा वासं देहि त्वं द्विरदानन ॥
      gāṇapatyā mahābhāgās teṣāṃ saṅgaḥ sadāstu me.
      teṣāṃ madhye tathā vāsaṃ dehi tvaṃ dviradānana.
      May I always be accompanied by the great worshippers of Ganapati;
      Give me a place amongst them, O elephant-faced one!

Declension

Masculine a-stem declension of गाणपत्य
singular dual plural
nominative गाणपत्यः (gāṇapatyaḥ) गाणपत्यौ (gāṇapatyau)
गाणपत्या¹ (gāṇapatyā¹)
गाणपत्याः (gāṇapatyāḥ)
गाणपत्यासः¹ (gāṇapatyāsaḥ¹)
accusative गाणपत्यम् (gāṇapatyam) गाणपत्यौ (gāṇapatyau)
गाणपत्या¹ (gāṇapatyā¹)
गाणपत्यान् (gāṇapatyān)
instrumental गाणपत्येन (gāṇapatyena) गाणपत्याभ्याम् (gāṇapatyābhyām) गाणपत्यैः (gāṇapatyaiḥ)
गाणपत्येभिः¹ (gāṇapatyebhiḥ¹)
dative गाणपत्याय (gāṇapatyāya) गाणपत्याभ्याम् (gāṇapatyābhyām) गाणपत्येभ्यः (gāṇapatyebhyaḥ)
ablative गाणपत्यात् (gāṇapatyāt) गाणपत्याभ्याम् (gāṇapatyābhyām) गाणपत्येभ्यः (gāṇapatyebhyaḥ)
genitive गाणपत्यस्य (gāṇapatyasya) गाणपत्ययोः (gāṇapatyayoḥ) गाणपत्यानाम् (gāṇapatyānām)
locative गाणपत्ये (gāṇapatye) गाणपत्ययोः (gāṇapatyayoḥ) गाणपत्येषु (gāṇapatyeṣu)
vocative गाणपत्य (gāṇapatya) गाणपत्यौ (gāṇapatyau)
गाणपत्या¹ (gāṇapatyā¹)
गाणपत्याः (gāṇapatyāḥ)
गाणपत्यासः¹ (gāṇapatyāsaḥ¹)
  • ¹Vedic

Descendants

  • English: Gāṇapatya, Ganapatya (transliteration)

Noun

गाणपत्य • (gāṇapatya) stemn

  1. chieftainship; leadership of troops
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 11.15:
      प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्ती रुद्रस्य गाणपत्यम् मयोभूर् एहि ।
      उर्व् अन्तरिक्षं वीहि ।
      स्वस्तिगव्यूतिर् अभयानि कृण्वन् पूष्णा सयुजा सह ॥
      pratūrvann ehy avakrāmann aśastī rudrasya gāṇapatyam mayobhūr ehi.
      urv antarikṣaṃ vīhi.
      svastigavyūtir abhayāni kṛṇvan pūṣṇā sayujā saha.
      Come speeding on and trampling imprecations; come gladdening to the chieftainship of Rudra.
      Speed through the wide air, whose paths are pleasant,
      Come, providing safety, with Pūṣan as your companion.
  2. worship or discipleship of Ganapati

Declension

Neuter a-stem declension of गाणपत्य
singular dual plural
nominative गाणपत्यम् (gāṇapatyam) गाणपत्ये (gāṇapatye) गाणपत्यानि (gāṇapatyāni)
गाणपत्या¹ (gāṇapatyā¹)
accusative गाणपत्यम् (gāṇapatyam) गाणपत्ये (gāṇapatye) गाणपत्यानि (gāṇapatyāni)
गाणपत्या¹ (gāṇapatyā¹)
instrumental गाणपत्येन (gāṇapatyena) गाणपत्याभ्याम् (gāṇapatyābhyām) गाणपत्यैः (gāṇapatyaiḥ)
गाणपत्येभिः¹ (gāṇapatyebhiḥ¹)
dative गाणपत्याय (gāṇapatyāya) गाणपत्याभ्याम् (gāṇapatyābhyām) गाणपत्येभ्यः (gāṇapatyebhyaḥ)
ablative गाणपत्यात् (gāṇapatyāt) गाणपत्याभ्याम् (gāṇapatyābhyām) गाणपत्येभ्यः (gāṇapatyebhyaḥ)
genitive गाणपत्यस्य (gāṇapatyasya) गाणपत्ययोः (gāṇapatyayoḥ) गाणपत्यानाम् (gāṇapatyānām)
locative गाणपत्ये (gāṇapatye) गाणपत्ययोः (gāṇapatyayoḥ) गाणपत्येषु (gāṇapatyeṣu)
vocative गाणपत्य (gāṇapatya) गाणपत्ये (gāṇapatye) गाणपत्यानि (gāṇapatyāni)
गाणपत्या¹ (gāṇapatyā¹)
  • ¹Vedic

References