गणपति

Marathi

Proper noun

गणपति • (gaṇpatīm

  1. (dated) alternative form of गणपती (gaṇpatī, Ganapati)
    • 1852, शामराव मोरोजी [śāmrāv morojī], श्री काशिप्रकाश – म्हणजे महायात्रा वर्णन, हे अनेक ग्रंथ, यात्रेकरू देशाटन करणारे लोक यांच्या साह्याने [śrī kāśiprakāś – mhaṇje mahāyātrā varṇan, he anek grantha, yātrekarū deśāṭan karṇāre lok yāñcyā sāhyāne]‎[1], page 25:
      आतां काशींत एक गणपति आहे. धुंडीराज नामें त्याची मोटी आख्या आहे. त्या गणेशाचें देवालय लाहान सें आहे.
      ātā̃ kāśī̃t ek gaṇpatī āhe. dhuṇḍīrāj nāmẽ tyācī moṭī ākhyā āhe. tyā gaṇeśācẽ devālay lāhān sẽ āhe.
      There is now a Ganapati at काशी (kāśī). He is famously known by the name of धुंडीराज (dhuṇḍīrāj). The temple of that Ganesha is smallish.

Sanskrit

Alternative scripts

Etymology

    Tatpuruṣa compound of गण (gaṇá, troop) +‎ पति (páti, lord).

    Pronunciation

    Noun

    गणपति • (gaṇápati) stemm

    1. the leader of a troop or gang or horde
      • c. 1500 BCE – 1000 BCE, Ṛgveda 2.23.1:
        ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
        ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥
        gaṇā́nāṃ tvā gaṇápatiṃ havāmahe kavíṃ kavīnā́mupamáśravastamam.
        jyeṣṭharā́jaṃ bráhmaṇāṃ brahmaṇaspata ā́ naḥ śṛṇvánnūtíbhiḥ sīda sā́danam.
        We call thee, Lord and Leader of the troops, the wise among the wise, the famousest of all,
        The King supreme of prayers, O Brahmaṇaspati: hear us with help; sit down in place of sacrifice.
      • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.4.4:
        ... नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒...
        ... námo gaṇébhyo gaṇápatibhyaśca vo námo...
        Homage to you, hordes, and to you, lords of hordes, homage!

    Declension

    Masculine i-stem declension of गणपति
    singular dual plural
    nominative गणपतिः (gaṇápatiḥ) गणपती (gaṇápatī) गणपतयः (gaṇápatayaḥ)
    accusative गणपतिम् (gaṇápatim) गणपती (gaṇápatī) गणपतीन् (gaṇápatīn)
    instrumental गणपतिना (gaṇápatinā)
    गणपत्या¹ (gaṇápatyā¹)
    गणपतिभ्याम् (gaṇápatibhyām) गणपतिभिः (gaṇápatibhiḥ)
    dative गणपतये (gaṇápataye) गणपतिभ्याम् (gaṇápatibhyām) गणपतिभ्यः (gaṇápatibhyaḥ)
    ablative गणपतेः (gaṇápateḥ)
    गणपत्यः¹ (gaṇápatyaḥ¹)
    गणपतिभ्याम् (gaṇápatibhyām) गणपतिभ्यः (gaṇápatibhyaḥ)
    genitive गणपतेः (gaṇápateḥ)
    गणपत्यः¹ (gaṇápatyaḥ¹)
    गणपत्योः (gaṇápatyoḥ) गणपतीनाम् (gaṇápatīnām)
    locative गणपतौ (gaṇápatau)
    गणपता¹ (gaṇápatā¹)
    गणपत्योः (gaṇápatyoḥ) गणपतिषु (gaṇápatiṣu)
    vocative गणपते (gáṇapate) गणपती (gáṇapatī) गणपतयः (gáṇapatayaḥ)
    • ¹Vedic

    Proper noun

    गणपति • (gaṇapati) stemm

    1. Ganesha
      Synonym: गणेश (gaṇeśa)

    Declension

    Masculine i-stem declension of गणपति
    singular dual plural
    nominative गणपतिः (gaṇapatiḥ) गणपती (gaṇapatī) गणपतयः (gaṇapatayaḥ)
    accusative गणपतिम् (gaṇapatim) गणपती (gaṇapatī) गणपतीन् (gaṇapatīn)
    instrumental गणपतिना (gaṇapatinā) गणपतिभ्याम् (gaṇapatibhyām) गणपतिभिः (gaṇapatibhiḥ)
    dative गणपतये (gaṇapataye) गणपतिभ्याम् (gaṇapatibhyām) गणपतिभ्यः (gaṇapatibhyaḥ)
    ablative गणपतेः (gaṇapateḥ) गणपतिभ्याम् (gaṇapatibhyām) गणपतिभ्यः (gaṇapatibhyaḥ)
    genitive गणपतेः (gaṇapateḥ) गणपत्योः (gaṇapatyoḥ) गणपतीनाम् (gaṇapatīnām)
    locative गणपतौ (gaṇapatau) गणपत्योः (gaṇapatyoḥ) गणपतिषु (gaṇapatiṣu)
    vocative गणपते (gaṇapate) गणपती (gaṇapatī) गणपतयः (gaṇapatayaḥ)

    Derived terms

    Descendants

    • Prakrit: 𑀕𑀡𑀯𑀇 (gaṇavaï)

    References