गोमती

Sanskrit

Alternative scripts

Etymology

Feminine of गोमत् (gomat), from गो () +‎ -मत् (-mat).

Pronunciation

Proper noun

गोमती • (gomatī́) stemf

  1. Gomal (a river in Afghanistan and Pakistan)
  2. the Gomal river personified as a goddess
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.15.6:
      तृ॒ष्टाम॑या प्रथ॒मं यात॑वे स॒जूः सु॒सर्त्वा॑ र॒सया॑ श्वे॒त्या त्या।
      त्वं सि॑न्धो॒ कुभ॑या गोम॒तीं क्रुमुं॑ मेह॒त्न्वा स॒रथं॒ याभि॒रीय॑से॥
      tṛṣṭā́mayā prathamáṃ yā́tave sajū́ḥ susártvā rasáyā śvetyā́ tyā́.
      tváṃ sindho kúbhayā gomatī́ṃ krúmuṃ mehatnvā́ saráthaṃ yā́bhirī́yase.
      You, Sindhu, in order to reach the swift-moving Gomatī, have united, yourself first with the Tṛṣṭāmā; (now be united) with the Susartu, the Rasā, the Śveti, the Kubha, and the Mehatnu, inconjunction with which streams you do advance.

Declension

Feminine ī-stem declension of गोमती
singular dual plural
nominative गोमती (gomatī́) गोमत्यौ (gomatyaù)
गोमती¹ (gomatī́¹)
गोमत्यः (gomatyàḥ)
गोमतीः¹ (gomatī́ḥ¹)
accusative गोमतीम् (gomatī́m) गोमत्यौ (gomatyaù)
गोमती¹ (gomatī́¹)
गोमतीः (gomatī́ḥ)
instrumental गोमत्या (gomatyā́) गोमतीभ्याम् (gomatī́bhyām) गोमतीभिः (gomatī́bhiḥ)
dative गोमत्यै (gomatyaí) गोमतीभ्याम् (gomatī́bhyām) गोमतीभ्यः (gomatī́bhyaḥ)
ablative गोमत्याः (gomatyā́ḥ)
गोमत्यै² (gomatyaí²)
गोमतीभ्याम् (gomatī́bhyām) गोमतीभ्यः (gomatī́bhyaḥ)
genitive गोमत्याः (gomatyā́ḥ)
गोमत्यै² (gomatyaí²)
गोमत्योः (gomatyóḥ) गोमतीनाम् (gomatī́nām)
locative गोमत्याम् (gomatyā́m) गोमत्योः (gomatyóḥ) गोमतीषु (gomatī́ṣu)
vocative गोमति (gómati) गोमत्यौ (gómatyau)
गोमती¹ (gómatī¹)
गोमत्यः (gómatyaḥ)
गोमतीः¹ (gómatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas