गोरक्ष

Sanskrit

Alternative scripts

Etymology

Compound of गो (, cow) +‎ रक्ष् (rakṣ, to protect)

Pronunciation

Adjective

गोरक्ष • (górakṣa) stem

  1. protector of cows (i.e., a cowherd)

Declension

Masculine a-stem declension of गोरक्ष
singular dual plural
nominative गोरक्षः (górakṣaḥ) गोरक्षौ (górakṣau)
गोरक्षा¹ (górakṣā¹)
गोरक्षाः (górakṣāḥ)
गोरक्षासः¹ (górakṣāsaḥ¹)
accusative गोरक्षम् (górakṣam) गोरक्षौ (górakṣau)
गोरक्षा¹ (górakṣā¹)
गोरक्षान् (górakṣān)
instrumental गोरक्षेण (górakṣeṇa) गोरक्षाभ्याम् (górakṣābhyām) गोरक्षैः (górakṣaiḥ)
गोरक्षेभिः¹ (górakṣebhiḥ¹)
dative गोरक्षाय (górakṣāya) गोरक्षाभ्याम् (górakṣābhyām) गोरक्षेभ्यः (górakṣebhyaḥ)
ablative गोरक्षात् (górakṣāt) गोरक्षाभ्याम् (górakṣābhyām) गोरक्षेभ्यः (górakṣebhyaḥ)
genitive गोरक्षस्य (górakṣasya) गोरक्षयोः (górakṣayoḥ) गोरक्षाणाम् (górakṣāṇām)
locative गोरक्षे (górakṣe) गोरक्षयोः (górakṣayoḥ) गोरक्षेषु (górakṣeṣu)
vocative गोरक्ष (górakṣa) गोरक्षौ (górakṣau)
गोरक्षा¹ (górakṣā¹)
गोरक्षाः (górakṣāḥ)
गोरक्षासः¹ (górakṣāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of गोरक्षा
singular dual plural
nominative गोरक्षा (górakṣā) गोरक्षे (górakṣe) गोरक्षाः (górakṣāḥ)
accusative गोरक्षाम् (górakṣām) गोरक्षे (górakṣe) गोरक्षाः (górakṣāḥ)
instrumental गोरक्षया (górakṣayā)
गोरक्षा¹ (górakṣā¹)
गोरक्षाभ्याम् (górakṣābhyām) गोरक्षाभिः (górakṣābhiḥ)
dative गोरक्षायै (górakṣāyai) गोरक्षाभ्याम् (górakṣābhyām) गोरक्षाभ्यः (górakṣābhyaḥ)
ablative गोरक्षायाः (górakṣāyāḥ)
गोरक्षायै² (górakṣāyai²)
गोरक्षाभ्याम् (górakṣābhyām) गोरक्षाभ्यः (górakṣābhyaḥ)
genitive गोरक्षायाः (górakṣāyāḥ)
गोरक्षायै² (górakṣāyai²)
गोरक्षयोः (górakṣayoḥ) गोरक्षाणाम् (górakṣāṇām)
locative गोरक्षायाम् (górakṣāyām) गोरक्षयोः (górakṣayoḥ) गोरक्षासु (górakṣāsu)
vocative गोरक्षे (górakṣe) गोरक्षे (górakṣe) गोरक्षाः (górakṣāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of गोरक्षी
singular dual plural
nominative गोरक्षी (górakṣī) गोरक्ष्यौ (górakṣyau)
गोरक्षी¹ (górakṣī¹)
गोरक्ष्यः (górakṣyaḥ)
गोरक्षीः¹ (górakṣīḥ¹)
accusative गोरक्षीम् (górakṣīm) गोरक्ष्यौ (górakṣyau)
गोरक्षी¹ (górakṣī¹)
गोरक्षीः (górakṣīḥ)
instrumental गोरक्ष्या (górakṣyā) गोरक्षीभ्याम् (górakṣībhyām) गोरक्षीभिः (górakṣībhiḥ)
dative गोरक्ष्यै (górakṣyai) गोरक्षीभ्याम् (górakṣībhyām) गोरक्षीभ्यः (górakṣībhyaḥ)
ablative गोरक्ष्याः (górakṣyāḥ)
गोरक्ष्यै² (górakṣyai²)
गोरक्षीभ्याम् (górakṣībhyām) गोरक्षीभ्यः (górakṣībhyaḥ)
genitive गोरक्ष्याः (górakṣyāḥ)
गोरक्ष्यै² (górakṣyai²)
गोरक्ष्योः (górakṣyoḥ) गोरक्षीणाम् (górakṣīṇām)
locative गोरक्ष्याम् (górakṣyām) गोरक्ष्योः (górakṣyoḥ) गोरक्षीषु (górakṣīṣu)
vocative गोरक्षि (górakṣi) गोरक्ष्यौ (górakṣyau)
गोरक्षी¹ (górakṣī¹)
गोरक्ष्यः (górakṣyaḥ)
गोरक्षीः¹ (górakṣīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गोरक्ष
singular dual plural
nominative गोरक्षम् (górakṣam) गोरक्षे (górakṣe) गोरक्षाणि (górakṣāṇi)
गोरक्षा¹ (górakṣā¹)
accusative गोरक्षम् (górakṣam) गोरक्षे (górakṣe) गोरक्षाणि (górakṣāṇi)
गोरक्षा¹ (górakṣā¹)
instrumental गोरक्षेण (górakṣeṇa) गोरक्षाभ्याम् (górakṣābhyām) गोरक्षैः (górakṣaiḥ)
गोरक्षेभिः¹ (górakṣebhiḥ¹)
dative गोरक्षाय (górakṣāya) गोरक्षाभ्याम् (górakṣābhyām) गोरक्षेभ्यः (górakṣebhyaḥ)
ablative गोरक्षात् (górakṣāt) गोरक्षाभ्याम् (górakṣābhyām) गोरक्षेभ्यः (górakṣebhyaḥ)
genitive गोरक्षस्य (górakṣasya) गोरक्षयोः (górakṣayoḥ) गोरक्षाणाम् (górakṣāṇām)
locative गोरक्षे (górakṣe) गोरक्षयोः (górakṣayoḥ) गोरक्षेषु (górakṣeṣu)
vocative गोरक्ष (górakṣa) गोरक्षे (górakṣe) गोरक्षाणि (górakṣāṇi)
गोरक्षा¹ (górakṣā¹)
  • ¹Vedic

Descendants

  • Nepali: गोर्खा (gorkhā) (see there for further descendants)

References