ग्रैष्म

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of ग्रीष्म (grīṣma).

Pronunciation

Adjective

ग्रैष्म • (graíṣma) stem

  1. relating to or belonging to summer
    • c. 1200 BCE – 1000 BCE, Atharvaveda 15.4.2:
      ग्रैष्मौ मासौ गोप्ताराव् अकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ ।
      ग्रैष्माव् एनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद।।
      graiṣmau māsau goptārāv akurvan yajñāyajñiyaṃ ca vāmadevyaṃ cānuṣṭhātārau.
      graiṣmāv enaṃ māsau dakṣiṇāyā diśo gopāyato yajñāyajñiyaṃ ca vāmadevyaṃ cānu tiṣṭhato ya evaṃ veda..
      For him they made the two Summer months protectors from the southern region, and Yajnāyajniya and Vāmadevya superintendents. The two Summer months protect from the southern region, and Yajnāyajniya and Vāmadevya superintend, the man who possesses this knowledge.
  2. produced or caused by summer
    • c. 1200 BCE – 1000 BCE, Atharvaveda 5.22.13:
      तृतीयकं वितृतीयं सदन्दिमुत शारदम् ।
      तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥
      tṛtīyakaṃ vitṛtīyaṃ sadandimuta śāradam.
      takmānaṃ śītaṃ rūraṃ graiṣmaṃ nāśaya vārṣikam.
      Chase Fever, whether cold or hot, brought by the summer or the rains,Tertian, intermittent, or autumnal, or continual.

Declension

Masculine a-stem declension of ग्रैष्म
singular dual plural
nominative ग्रैष्मः (graíṣmaḥ) ग्रैष्मौ (graíṣmau)
ग्रैष्मा¹ (graíṣmā¹)
ग्रैष्माः (graíṣmāḥ)
ग्रैष्मासः¹ (graíṣmāsaḥ¹)
accusative ग्रैष्मम् (graíṣmam) ग्रैष्मौ (graíṣmau)
ग्रैष्मा¹ (graíṣmā¹)
ग्रैष्मान् (graíṣmān)
instrumental ग्रैष्मेण (graíṣmeṇa) ग्रैष्माभ्याम् (graíṣmābhyām) ग्रैष्मैः (graíṣmaiḥ)
ग्रैष्मेभिः¹ (graíṣmebhiḥ¹)
dative ग्रैष्माय (graíṣmāya) ग्रैष्माभ्याम् (graíṣmābhyām) ग्रैष्मेभ्यः (graíṣmebhyaḥ)
ablative ग्रैष्मात् (graíṣmāt) ग्रैष्माभ्याम् (graíṣmābhyām) ग्रैष्मेभ्यः (graíṣmebhyaḥ)
genitive ग्रैष्मस्य (graíṣmasya) ग्रैष्मयोः (graíṣmayoḥ) ग्रैष्माणाम् (graíṣmāṇām)
locative ग्रैष्मे (graíṣme) ग्रैष्मयोः (graíṣmayoḥ) ग्रैष्मेषु (graíṣmeṣu)
vocative ग्रैष्म (graíṣma) ग्रैष्मौ (graíṣmau)
ग्रैष्मा¹ (graíṣmā¹)
ग्रैष्माः (graíṣmāḥ)
ग्रैष्मासः¹ (graíṣmāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of ग्रैष्मी
singular dual plural
nominative ग्रैष्मी (graíṣmī) ग्रैष्म्यौ (graíṣmyau)
ग्रैष्मी¹ (graíṣmī¹)
ग्रैष्म्यः (graíṣmyaḥ)
ग्रैष्मीः¹ (graíṣmīḥ¹)
accusative ग्रैष्मीम् (graíṣmīm) ग्रैष्म्यौ (graíṣmyau)
ग्रैष्मी¹ (graíṣmī¹)
ग्रैष्मीः (graíṣmīḥ)
instrumental ग्रैष्म्या (graíṣmyā) ग्रैष्मीभ्याम् (graíṣmībhyām) ग्रैष्मीभिः (graíṣmībhiḥ)
dative ग्रैष्म्यै (graíṣmyai) ग्रैष्मीभ्याम् (graíṣmībhyām) ग्रैष्मीभ्यः (graíṣmībhyaḥ)
ablative ग्रैष्म्याः (graíṣmyāḥ)
ग्रैष्म्यै² (graíṣmyai²)
ग्रैष्मीभ्याम् (graíṣmībhyām) ग्रैष्मीभ्यः (graíṣmībhyaḥ)
genitive ग्रैष्म्याः (graíṣmyāḥ)
ग्रैष्म्यै² (graíṣmyai²)
ग्रैष्म्योः (graíṣmyoḥ) ग्रैष्मीणाम् (graíṣmīṇām)
locative ग्रैष्म्याम् (graíṣmyām) ग्रैष्म्योः (graíṣmyoḥ) ग्रैष्मीषु (graíṣmīṣu)
vocative ग्रैष्मि (graíṣmi) ग्रैष्म्यौ (graíṣmyau)
ग्रैष्मी¹ (graíṣmī¹)
ग्रैष्म्यः (graíṣmyaḥ)
ग्रैष्मीः¹ (graíṣmīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ग्रैष्म
singular dual plural
nominative ग्रैष्मम् (graíṣmam) ग्रैष्मे (graíṣme) ग्रैष्माणि (graíṣmāṇi)
ग्रैष्मा¹ (graíṣmā¹)
accusative ग्रैष्मम् (graíṣmam) ग्रैष्मे (graíṣme) ग्रैष्माणि (graíṣmāṇi)
ग्रैष्मा¹ (graíṣmā¹)
instrumental ग्रैष्मेण (graíṣmeṇa) ग्रैष्माभ्याम् (graíṣmābhyām) ग्रैष्मैः (graíṣmaiḥ)
ग्रैष्मेभिः¹ (graíṣmebhiḥ¹)
dative ग्रैष्माय (graíṣmāya) ग्रैष्माभ्याम् (graíṣmābhyām) ग्रैष्मेभ्यः (graíṣmebhyaḥ)
ablative ग्रैष्मात् (graíṣmāt) ग्रैष्माभ्याम् (graíṣmābhyām) ग्रैष्मेभ्यः (graíṣmebhyaḥ)
genitive ग्रैष्मस्य (graíṣmasya) ग्रैष्मयोः (graíṣmayoḥ) ग्रैष्माणाम् (graíṣmāṇām)
locative ग्रैष्मे (graíṣme) ग्रैष्मयोः (graíṣmayoḥ) ग्रैष्मेषु (graíṣmeṣu)
vocative ग्रैष्म (graíṣma) ग्रैष्मे (graíṣme) ग्रैष्माणि (graíṣmāṇi)
ग्रैष्मा¹ (graíṣmā¹)
  • ¹Vedic

Further reading