घृण

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *gʰr̥nás, from Proto-Indo-Iranian *gʰr̥nás, from Proto-Indo-European *gʷʰr̥-nó-s, from *gʷʰer- (warm, hot). By surface analysis, घृ (ghṛ) +‎ -न (-ná).

Pronunciation

Noun

घृण • (ghṛṇá) stemm (root घृ)

  1. heat, ardour, sunshine

Declension

Masculine a-stem declension of घृण
singular dual plural
nominative घृणः (ghṛṇáḥ) घृणौ (ghṛṇaú)
घृणा¹ (ghṛṇā́¹)
घृणाः (ghṛṇā́ḥ)
घृणासः¹ (ghṛṇā́saḥ¹)
accusative घृणम् (ghṛṇám) घृणौ (ghṛṇaú)
घृणा¹ (ghṛṇā́¹)
घृणान् (ghṛṇā́n)
instrumental घृणेन (ghṛṇéna) घृणाभ्याम् (ghṛṇā́bhyām) घृणैः (ghṛṇaíḥ)
घृणेभिः¹ (ghṛṇébhiḥ¹)
dative घृणाय (ghṛṇā́ya) घृणाभ्याम् (ghṛṇā́bhyām) घृणेभ्यः (ghṛṇébhyaḥ)
ablative घृणात् (ghṛṇā́t) घृणाभ्याम् (ghṛṇā́bhyām) घृणेभ्यः (ghṛṇébhyaḥ)
genitive घृणस्य (ghṛṇásya) घृणयोः (ghṛṇáyoḥ) घृणानाम् (ghṛṇā́nām)
locative घृणे (ghṛṇé) घृणयोः (ghṛṇáyoḥ) घृणेषु (ghṛṇéṣu)
vocative घृण (ghṛ́ṇa) घृणौ (ghṛ́ṇau)
घृणा¹ (ghṛ́ṇā¹)
घृणाः (ghṛ́ṇāḥ)
घृणासः¹ (ghṛ́ṇāsaḥ¹)
  • ¹Vedic

Derived terms

  • घृणा (ghṛṇā)
  • घृणाचक्षुस् (ghṛṇācakṣus)
  • घृणार्चिस् (ghṛṇārcis)
  • घृणालु (ghṛṇālu)
  • घृणावत् (ghṛṇāvat)
  • घृणावास (ghṛṇāvāsa)
  • घृणि (ghṛṇi)
  • घृणित (ghṛṇita)
  • घृणित्व (ghṛṇitva)
  • घृणिन् (ghṛṇin)
  • घृणीवत् (ghṛṇīvat)

References