घ्राण

Sanskrit

Alternative scripts

Etymology

From the root घ्रा (ghrā, to smell) +‎ -न (-na).

Pronunciation

Noun

घ्राण • (ghrā́ṇa) stemm or n

  1. smelling, perception of odour
  2. smell, odour

Declension

Masculine a-stem declension of घ्राण
singular dual plural
nominative घ्राणः (ghrā́ṇaḥ) घ्राणौ (ghrā́ṇau)
घ्राणा¹ (ghrā́ṇā¹)
घ्राणाः (ghrā́ṇāḥ)
घ्राणासः¹ (ghrā́ṇāsaḥ¹)
accusative घ्राणम् (ghrā́ṇam) घ्राणौ (ghrā́ṇau)
घ्राणा¹ (ghrā́ṇā¹)
घ्राणान् (ghrā́ṇān)
instrumental घ्राणेन (ghrā́ṇena) घ्राणाभ्याम् (ghrā́ṇābhyām) घ्राणैः (ghrā́ṇaiḥ)
घ्राणेभिः¹ (ghrā́ṇebhiḥ¹)
dative घ्राणाय (ghrā́ṇāya) घ्राणाभ्याम् (ghrā́ṇābhyām) घ्राणेभ्यः (ghrā́ṇebhyaḥ)
ablative घ्राणात् (ghrā́ṇāt) घ्राणाभ्याम् (ghrā́ṇābhyām) घ्राणेभ्यः (ghrā́ṇebhyaḥ)
genitive घ्राणस्य (ghrā́ṇasya) घ्राणयोः (ghrā́ṇayoḥ) घ्राणानाम् (ghrā́ṇānām)
locative घ्राणे (ghrā́ṇe) घ्राणयोः (ghrā́ṇayoḥ) घ्राणेषु (ghrā́ṇeṣu)
vocative घ्राण (ghrā́ṇa) घ्राणौ (ghrā́ṇau)
घ्राणा¹ (ghrā́ṇā¹)
घ्राणाः (ghrā́ṇāḥ)
घ्राणासः¹ (ghrā́ṇāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of घ्राण
singular dual plural
nominative घ्राणम् (ghrā́ṇam) घ्राणे (ghrā́ṇe) घ्राणानि (ghrā́ṇāni)
घ्राणा¹ (ghrā́ṇā¹)
accusative घ्राणम् (ghrā́ṇam) घ्राणे (ghrā́ṇe) घ्राणानि (ghrā́ṇāni)
घ्राणा¹ (ghrā́ṇā¹)
instrumental घ्राणेन (ghrā́ṇena) घ्राणाभ्याम् (ghrā́ṇābhyām) घ्राणैः (ghrā́ṇaiḥ)
घ्राणेभिः¹ (ghrā́ṇebhiḥ¹)
dative घ्राणाय (ghrā́ṇāya) घ्राणाभ्याम् (ghrā́ṇābhyām) घ्राणेभ्यः (ghrā́ṇebhyaḥ)
ablative घ्राणात् (ghrā́ṇāt) घ्राणाभ्याम् (ghrā́ṇābhyām) घ्राणेभ्यः (ghrā́ṇebhyaḥ)
genitive घ्राणस्य (ghrā́ṇasya) घ्राणयोः (ghrā́ṇayoḥ) घ्राणानाम् (ghrā́ṇānām)
locative घ्राणे (ghrā́ṇe) घ्राणयोः (ghrā́ṇayoḥ) घ्राणेषु (ghrā́ṇeṣu)
vocative घ्राण (ghrā́ṇa) घ्राणे (ghrā́ṇe) घ्राणानि (ghrā́ṇāni)
घ्राणा¹ (ghrā́ṇā¹)
  • ¹Vedic

Noun

घ्राण • (ghrā́ṇa) stemn

  1. nose

Declension

Neuter a-stem declension of घ्राण
singular dual plural
nominative घ्राणम् (ghrā́ṇam) घ्राणे (ghrā́ṇe) घ्राणानि (ghrā́ṇāni)
घ्राणा¹ (ghrā́ṇā¹)
accusative घ्राणम् (ghrā́ṇam) घ्राणे (ghrā́ṇe) घ्राणानि (ghrā́ṇāni)
घ्राणा¹ (ghrā́ṇā¹)
instrumental घ्राणेन (ghrā́ṇena) घ्राणाभ्याम् (ghrā́ṇābhyām) घ्राणैः (ghrā́ṇaiḥ)
घ्राणेभिः¹ (ghrā́ṇebhiḥ¹)
dative घ्राणाय (ghrā́ṇāya) घ्राणाभ्याम् (ghrā́ṇābhyām) घ्राणेभ्यः (ghrā́ṇebhyaḥ)
ablative घ्राणात् (ghrā́ṇāt) घ्राणाभ्याम् (ghrā́ṇābhyām) घ्राणेभ्यः (ghrā́ṇebhyaḥ)
genitive घ्राणस्य (ghrā́ṇasya) घ्राणयोः (ghrā́ṇayoḥ) घ्राणानाम् (ghrā́ṇānām)
locative घ्राणे (ghrā́ṇe) घ्राणयोः (ghrā́ṇayoḥ) घ्राणेषु (ghrā́ṇeṣu)
vocative घ्राण (ghrā́ṇa) घ्राणे (ghrā́ṇe) घ्राणानि (ghrā́ṇāni)
घ्राणा¹ (ghrā́ṇā¹)
  • ¹Vedic

References

  • Monier Williams (1899) “घ्राण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 379, column 3.
  • Mayrhofer, Manfred (1992) “GHRĀ”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 520:ghrā́ṇa-
  • Hellwig, Oliver (2010–2025) “ghrāṇa”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.