चकृवांस्

Sanskrit

Alternative scripts

Etymology

From the root कृ (kṛ) +‎ -वांस् (-vāṃs). Specifically, from the perfect participle Proto-Indo-Iranian *čakr̥wā́s, from Proto-Indo-European *kʷekr̥wṓs, from Proto-Indo-European *kʷer-.

Pronunciation

Participle

चकृवांस् • (cakṛvā́ṃs) perfect active participle (root कृ)

  1. perfect participle of कृ (kṛ)

Declension

Masculine vāṃs-stem declension of चकृवांस्
singular dual plural
nominative चकृवान् (cakṛvā́n) चकृवांसौ (cakṛvā́ṃsau) चकृवांसः (cakṛvā́ṃsaḥ)
accusative चकृवांसम् (cakṛvā́ṃsam) चकृवांसौ (cakṛvā́ṃsau) चक्रुषः (cakrúṣaḥ)
instrumental चक्रुषा (cakrúṣā) चकृवद्भ्याम् (cakṛvádbhyām) चकृवद्भिः (cakṛvádbhiḥ)
dative चक्रुषे (cakrúṣe) चकृवद्भ्याम् (cakṛvádbhyām) चकृवद्भ्यः (cakṛvádbhyaḥ)
ablative चक्रुषः (cakrúṣaḥ) चकृवद्भ्याम् (cakṛvádbhyām) चक्रुषाम् (cakrúṣām)
genitive चक्रुषः (cakrúṣaḥ) चक्रुषोः (cakrúṣoḥ) चक्रुषाम् (cakrúṣām)
locative चक्रुषि (cakrúṣi) चक्रुषोः (cakrúṣoḥ) चकृवत्सु (cakṛvátsu)
vocative चकृवन् (cákṛvan)
चकृवः¹ (cákṛvaḥ¹)
चकृवांसौ (cákṛvāṃsau) चकृवांसः (cákṛvāṃsaḥ)
  • ¹Rigvedic
Feminine ī-stem declension of चक्रुषी
singular dual plural
nominative चक्रुषी (cakrúṣī) चक्रुष्यौ (cakrúṣyau)
चक्रुषी¹ (cakrúṣī¹)
चक्रुष्यः (cakrúṣyaḥ)
चक्रुषीः¹ (cakrúṣīḥ¹)
accusative चक्रुषीम् (cakrúṣīm) चक्रुष्यौ (cakrúṣyau)
चक्रुषी¹ (cakrúṣī¹)
चक्रुषीः (cakrúṣīḥ)
instrumental चक्रुष्या (cakrúṣyā) चक्रुषीभ्याम् (cakrúṣībhyām) चक्रुषीभिः (cakrúṣībhiḥ)
dative चक्रुष्यै (cakrúṣyai) चक्रुषीभ्याम् (cakrúṣībhyām) चक्रुषीभ्यः (cakrúṣībhyaḥ)
ablative चक्रुष्याः (cakrúṣyāḥ)
चक्रुष्यै² (cakrúṣyai²)
चक्रुषीभ्याम् (cakrúṣībhyām) चक्रुषीभ्यः (cakrúṣībhyaḥ)
genitive चक्रुष्याः (cakrúṣyāḥ)
चक्रुष्यै² (cakrúṣyai²)
चक्रुष्योः (cakrúṣyoḥ) चक्रुषीणाम् (cakrúṣīṇām)
locative चक्रुष्याम् (cakrúṣyām) चक्रुष्योः (cakrúṣyoḥ) चक्रुषीषु (cakrúṣīṣu)
vocative चक्रुषि (cákruṣi) चक्रुष्यौ (cákruṣyau)
चक्रुषी¹ (cákruṣī¹)
चक्रुष्यः (cákruṣyaḥ)
चक्रुषीः¹ (cákruṣīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vāṃs-stem declension of चकृवांस्
singular dual plural
nominative चकृवत् (cakṛvát) चक्रुषी (cakrúṣī) चकृवांसी (cakṛvā́ṃsī)
accusative चकृवत् (cakṛvát) चक्रुषी (cakrúṣī) चकृवांसी (cakṛvā́ṃsī)
instrumental चक्रुषा (cakrúṣā) चकृवद्भ्याम् (cakṛvádbhyām) चकृवद्भिः (cakṛvádbhiḥ)
dative चक्रुषे (cakrúṣe) चकृवद्भ्याम् (cakṛvádbhyām) चकृवद्भ्यः (cakṛvádbhyaḥ)
ablative चक्रुषः (cakrúṣaḥ) चकृवद्भ्याम् (cakṛvádbhyām) चक्रुषाम् (cakrúṣām)
genitive चक्रुषः (cakrúṣaḥ) चक्रुषोः (cakrúṣoḥ) चक्रुषाम् (cakrúṣām)
locative चक्रुषि (cakrúṣi) चक्रुषोः (cakrúṣoḥ) चकृवत्सु (cakṛvátsu)
vocative चकृवत् (cákṛvat) चक्रुषी (cákruṣī) चकृवांसी (cákṛvāṃsī)

References