-वांस्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *-wā́s, from Proto-Indo-European *-wṓs.

Pronunciation

Suffix

-वांस् • (-vā́ṃs)

  1. Forms active participles from perfect verbs.

Declension

Masculine vāṃs-stem declension of -वांस्
singular dual plural
nominative -वान् (-vā́n) -वांसौ (-vā́ṃsau) -वांसः (-vā́ṃsaḥ)
accusative -वांसम् (-vā́ṃsam) -वांसौ (-vā́ṃsau) -उषः (-úṣaḥ)
instrumental -उषा (-úṣā) -वद्भ्याम् (-vádbhyām) -वद्भिः (-vádbhiḥ)
dative -उषे (-úṣe) -वद्भ्याम् (-vádbhyām) -वद्भ्यः (-vádbhyaḥ)
ablative -उषः (-úṣaḥ) -वद्भ्याम् (-vádbhyām) -उषाम् (-úṣām)
genitive -उषः (-úṣaḥ) -उषोः (-úṣoḥ) -उषाम् (-úṣām)
locative -उषि (-úṣi) -उषोः (-úṣoḥ) -वत्सु (-vátsu)
vocative -वन् (-ván)
-वः¹ (-váḥ¹)
-वांसौ (-vā́ṃsau) -वांसः (-vā́ṃsaḥ)
  • ¹Rigvedic
Feminine ī-stem declension of -उषी
singular dual plural
nominative -उषी (-úṣī) -उष्यौ (-úṣyau)
-उषी¹ (-úṣī¹)
-उष्यः (-úṣyaḥ)
-उषीः¹ (-úṣīḥ¹)
accusative -उषीम् (-úṣīm) -उष्यौ (-úṣyau)
-उषी¹ (-úṣī¹)
-उषीः (-úṣīḥ)
instrumental -उष्या (-úṣyā) -उषीभ्याम् (-úṣībhyām) -उषीभिः (-úṣībhiḥ)
dative -उष्यै (-úṣyai) -उषीभ्याम् (-úṣībhyām) -उषीभ्यः (-úṣībhyaḥ)
ablative -उष्याः (-úṣyāḥ)
-उष्यै² (-úṣyai²)
-उषीभ्याम् (-úṣībhyām) -उषीभ्यः (-úṣībhyaḥ)
genitive -उष्याः (-úṣyāḥ)
-उष्यै² (-úṣyai²)
-उष्योः (-úṣyoḥ) -उषीणाम् (-úṣīṇām)
locative -उष्याम् (-úṣyām) -उष्योः (-úṣyoḥ) -उषीषु (-úṣīṣu)
vocative -उषि (-úṣi) -उष्यौ (-úṣyau)
-उषी¹ (-úṣī¹)
-उष्यः (-úṣyaḥ)
-उषीः¹ (-úṣīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vāṃs-stem declension of -वांस्
singular dual plural
nominative -वत् (-vát) -उषी (-úṣī) -वांसी (-vā́ṃsī)
accusative -वत् (-vát) -उषी (-úṣī) -वांसी (-vā́ṃsī)
instrumental -उषा (-úṣā) -वद्भ्याम् (-vádbhyām) -वद्भिः (-vádbhiḥ)
dative -उषे (-úṣe) -वद्भ्याम् (-vádbhyām) -वद्भ्यः (-vádbhyaḥ)
ablative -उषः (-úṣaḥ) -वद्भ्याम् (-vádbhyām) -उषाम् (-úṣām)
genitive -उषः (-úṣaḥ) -उषोः (-úṣoḥ) -उषाम् (-úṣām)
locative -उषि (-úṣi) -उषोः (-úṣoḥ) -वत्सु (-vátsu)
vocative -वत् (-vát) -उषी (-úṣī) -वांसी (-vā́ṃsī)

See also

Sanskrit terms suffixed with -वांस्